| RCint, 4, 31.2 | 
	| ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // | Kontext | 
	| RCint, 4, 33.2 | 
	| drave jīrṇe samādāya sarvarogeṣu yojayet // | Kontext | 
	| RCint, 8, 24.1 | 
	| śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni / | Kontext | 
	| RCūM, 14, 49.1 | 
	| niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca / | Kontext | 
	| RCūM, 14, 49.2 | 
	| yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam // | Kontext | 
	| RRÅ, R.kh., 9, 59.0 | 
	| jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet // | Kontext | 
	| RRÅ, V.kh., 19, 5.1 | 
	| ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam / | Kontext | 
	| RRÅ, V.kh., 19, 78.2 | 
	| ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet / | Kontext | 
	| RRÅ, V.kh., 19, 88.2 | 
	| ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 19, 118.2 | 
	| ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet / | Kontext | 
	| RRS, 3, 78.1 | 
	| madhutulye ghanībhūte kaṣāye brahmamūlaje / | Kontext |