| BhPr, 1, 8, 12.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / | Kontext |
| BhPr, 1, 8, 21.2 |
| vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham // | Kontext |
| BhPr, 1, 8, 44.2 |
| pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati // | Kontext |
| BhPr, 2, 3, 5.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / | Kontext |
| BhPr, 2, 3, 47.2 |
| dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt // | Kontext |
| BhPr, 2, 3, 224.2 |
| sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet // | Kontext |
| RArṇ, 11, 156.1 |
| caturguṇe'yutaṃ devi krameṇānena vardhayet / | Kontext |
| RCint, 7, 31.1 |
| ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / | Kontext |
| RCint, 8, 30.1 |
| jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam / | Kontext |
| RCint, 8, 186.1 |
| trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ / | Kontext |
| RCint, 8, 186.2 |
| yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam // | Kontext |
| RCint, 8, 187.2 |
| raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam // | Kontext |
| RCint, 8, 188.1 |
| vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam / | Kontext |
| RCūM, 11, 37.1 |
| samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / | Kontext |
| RHT, 7, 9.2 |
| kuryājjāraṇamevaṃ kramakramādvardhayedagnim // | Kontext |
| RMañj, 3, 38.2 |
| aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // | Kontext |
| RMañj, 4, 17.1 |
| ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / | Kontext |
| RMañj, 6, 175.2 |
| saptaguñjāmitaṃ khādedvardhayecca dine dine // | Kontext |
| RRÅ, R.kh., 6, 1.1 |
| aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / | Kontext |
| RRÅ, R.kh., 6, 44.0 |
| sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet // | Kontext |
| RRS, 3, 81.1 |
| samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / | Kontext |