| Ã…K, 1, 25, 88.2 |
| rodhanāllabdhavīryasya capalatvanivṛttaye // | Kontext |
| Ã…K, 1, 25, 111.2 |
| piṇḍadravyasya sūtena kāluṣyādinivāraṇam // | Kontext |
| Ã…K, 1, 26, 168.2 |
| kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // | Kontext |
| BhPr, 1, 8, 11.3 |
| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Kontext |
| BhPr, 1, 8, 89.2 |
| śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane / | Kontext |
| BhPr, 1, 8, 97.2 |
| dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām / | Kontext |
| BhPr, 2, 3, 134.1 |
| no preview | Kontext |
| BhPr, 2, 3, 139.2 |
| saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya // | Kontext |
| KaiNigh, 2, 145.2 |
| pramehanāśakṛcchardirogaghno rājavartakaḥ // | Kontext |
| RAdhy, 1, 403.2 |
| palitaṃ mūlato yāti valināśo bhaved dhruvam // | Kontext |
| RArṇ, 12, 280.2 |
| eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // | Kontext |
| RArṇ, 6, 75.2 |
| kṣatriyo mṛtyunāśārtho valīpalitarogahā // | Kontext |
| RArṇ, 7, 109.2 |
| eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // | Kontext |
| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Kontext |
| RājNigh, 13, 208.1 |
| vajrākāratayaiva prasahya haraṇāya sarvarogāṇām / | Kontext |
| RājNigh, 13, 210.2 |
| śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // | Kontext |
| RCint, 2, 5.1 |
| rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / | Kontext |
| RCint, 3, 8.3 |
| jambīradravasaṃyuktair nāgadoṣāpanuttaye // | Kontext |
| RCint, 3, 10.1 |
| maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / | Kontext |
| RCint, 3, 14.3 |
| doṣaśeṣāpanuttyarthamidaṃ svedanamucyate // | Kontext |
| RCint, 3, 29.2 |
| tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // | Kontext |
| RCint, 3, 30.2 |
| tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // | Kontext |
| RCint, 3, 183.1 |
| no preview | Kontext |
| RCint, 3, 185.2 |
| recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye // | Kontext |
| RCint, 4, 2.1 |
| tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / | Kontext |
| RCint, 7, 9.2 |
| prayojyo rogaharaṇe jāraṇāyāṃ rasāyane // | Kontext |
| RCint, 8, 44.1 |
| bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai / | Kontext |
| RCint, 8, 45.2 |
| dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // | Kontext |
| RCint, 8, 176.2 |
| tatkṣaṇavināśahetūn maithunakopaśramān dūre // | Kontext |
| RCūM, 10, 101.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Kontext |
| RCūM, 11, 77.2 |
| kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ // | Kontext |
| RCūM, 15, 36.2 |
| sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // | Kontext |
| RCūM, 15, 70.2 |
| gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // | Kontext |
| RCūM, 16, 80.2 |
| taruṇo roganāśārthaṃ deharakṣākarastathā // | Kontext |
| RCūM, 4, 36.2 |
| saṃsṛṣṭalohayor ekalohasya parināśanam / | Kontext |
| RCūM, 4, 85.1 |
| svarūpasya vināśena piṣṭatāpādanaṃ hi yat / | Kontext |
| RCūM, 4, 112.1 |
| viddhadravyasya sūtena kāluṣyādinivāraṇam / | Kontext |
| RCūM, 5, 117.2 |
| kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // | Kontext |
| RHT, 11, 12.1 |
| nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya / | Kontext |
| RHT, 18, 16.2 |
| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Kontext |
| RHT, 6, 4.2 |
| samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena // | Kontext |
| RMañj, 2, 56.2 |
| sevito'sau sadā dehe roganāśāya kalpate // | Kontext |
| RMañj, 4, 27.0 |
| sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // | Kontext |
| RMañj, 6, 251.1 |
| kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā / | Kontext |
| RPSudh, 1, 29.3 |
| tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ // | Kontext |
| RPSudh, 1, 40.2 |
| bahirmalavināśāya rasarājaṃ tu niścitam // | Kontext |
| RPSudh, 3, 22.1 |
| nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ / | Kontext |
| RPSudh, 3, 35.0 |
| sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // | Kontext |
| RPSudh, 5, 26.2 |
| valipalitanāśāya dṛḍhatāyai śarīriṇām // | Kontext |
| RPSudh, 6, 34.1 |
| yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ / | Kontext |
| RPSudh, 7, 54.1 |
| teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / | Kontext |
| RRÃ…, R.kh., 1, 8.1 |
| jarāmaraṇadāridryaroganāśakaromataḥ / | Kontext |
| RRÃ…, R.kh., 2, 3.1 |
| athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam / | Kontext |
| RRÃ…, R.kh., 3, 46.0 |
| mūrchito vyādhināśāya baddhaḥ sarvatra yojayet // | Kontext |
| RRÃ…, R.kh., 8, 72.1 |
| kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam / | Kontext |
| RRÃ…, R.kh., 9, 10.2 |
| secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // | Kontext |
| RRÃ…, V.kh., 19, 29.2 |
| gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // | Kontext |
| RRÃ…, V.kh., 5, 6.2 |
| lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā // | Kontext |
| RRS, 10, 22.2 |
| kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate // | Kontext |
| RRS, 11, 49.1 |
| niyamyo'sau tataḥ samyak capalatvanivṛttaye / | Kontext |
| RRS, 11, 110.2 |
| ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute // | Kontext |
| RRS, 2, 108.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Kontext |
| RRS, 8, 33.2 |
| saṃspṛṣṭalohayorekalohasya parināśanam // | Kontext |
| RRS, 8, 66.1 |
| svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / | Kontext |
| RRS, 8, 69.1 |
| rodhanāllabdhavīryasya capalatvanivṛttaye / | Kontext |
| RSK, 1, 7.1 |
| tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye / | Kontext |