| RAdhy, 1, 264.2 | 
	| karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // | Kontext | 
	| RAdhy, 1, 268.1 | 
	| jvālayetkarpare śvetaṃ devadālyaṅgapañcakam / | Kontext | 
	| RAdhy, 1, 278.2 | 
	| pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // | Kontext | 
	| RAdhy, 1, 297.2 | 
	| karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ // | Kontext | 
	| RAdhy, 1, 298.2 | 
	| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Kontext | 
	| RAdhy, 1, 299.2 | 
	| tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ // | Kontext | 
	| RAdhy, 1, 300.1 | 
	| karpareṣu navīneṣu gartānkṛtvātha hīrakān / | Kontext | 
	| RAdhy, 1, 368.2 | 
	| karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu // | Kontext | 
	| RAdhy, 1, 385.2 | 
	| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Kontext | 
	| RRĂ…, R.kh., 3, 20.2 | 
	| taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // | Kontext | 
	| RRS, 3, 88.1 | 
	| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext |