| ÅK, 1, 26, 208.2 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Kontext |
| BhPr, 2, 3, 19.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Kontext |
| RAdhy, 1, 305.2 |
| puṣpālyā ghanapuṣpāṇi nisāhāyāṃ pravartayet // | Kontext |
| RAdhy, 1, 422.1 |
| dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / | Kontext |
| RArṇ, 12, 366.1 |
| lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ / | Kontext |
| RArṇ, 4, 52.2 |
| mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // | Kontext |
| RCint, 3, 35.2 |
| dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // | Kontext |
| RCint, 7, 20.1 |
| uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru / | Kontext |
| RCint, 8, 143.1 |
| tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam / | Kontext |
| RCūM, 11, 46.2 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // | Kontext |
| RCūM, 14, 228.1 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Kontext |
| RCūM, 5, 134.1 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
| RHT, 12, 2.2 |
| saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam // | Kontext |
| RHT, 5, 38.1 |
| baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / | Kontext |
| RHT, 6, 2.1 |
| dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam / | Kontext |
| RHT, 7, 1.2 |
| yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // | Kontext |
| RMañj, 3, 57.1 |
| niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / | Kontext |
| RMañj, 4, 3.2 |
| ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // | Kontext |
| RMañj, 4, 6.2 |
| ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam // | Kontext |
| RPSudh, 1, 111.2 |
| dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ // | Kontext |
| RPSudh, 3, 27.2 |
| dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm // | Kontext |
| RPSudh, 5, 85.2 |
| dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // | Kontext |
| RRÅ, V.kh., 14, 6.2 |
| gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet // | Kontext |
| RRÅ, V.kh., 3, 97.1 |
| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Kontext |
| RRS, 10, 39.1 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
| RRS, 3, 89.1 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / | Kontext |
| RRS, 5, 236.2 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Kontext |
| RRS, 9, 29.2 |
| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // | Kontext |
| RRS, 9, 33.1 |
| sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām / | Kontext |