| BhPr, 1, 8, 194.1 |
| varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ / | Kontext |
| BhPr, 2, 3, 54.1 |
| kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / | Kontext |
| BhPr, 2, 3, 168.3 |
| tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān // | Kontext |
| RAdhy, 1, 46.2 |
| tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // | Kontext |
| RAdhy, 1, 435.1 |
| akṣayo nāma tejovānniścalaś cātinirmalaḥ / | Kontext |
| RArṇ, 10, 58.1 |
| rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet / | Kontext |
| RCint, 7, 51.1 |
| vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ / | Kontext |
| RCūM, 11, 55.2 |
| tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā // | Kontext |
| RMañj, 2, 51.1 |
| akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ / | Kontext |
| RMañj, 3, 17.1 |
| vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ / | Kontext |
| RRĂ…, V.kh., 20, 49.2 |
| khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // | Kontext |
| RRS, 3, 92.2 |
| tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā // | Kontext |