| ÅK, 2, 1, 283.1 | 
	| sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale / | Context | 
	| ÅK, 2, 1, 283.1 | 
	| sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale / | Context | 
	| BhPr, 1, 8, 135.2 | 
	| tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam // | Context | 
	| BhPr, 1, 8, 137.1 | 
	| srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram / | Context | 
	| BhPr, 1, 8, 139.1 | 
	| srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ / | Context | 
	| KaiNigh, 2, 69.1 | 
	| suvīrajaṃ kālanīlaṃ raktasaṃvaraṇaṃ himam / | Context | 
	| KaiNigh, 2, 69.1 | 
	| suvīrajaṃ kālanīlaṃ raktasaṃvaraṇaṃ himam / | Context | 
	| KaiNigh, 2, 69.1 | 
	| suvīrajaṃ kālanīlaṃ raktasaṃvaraṇaṃ himam / | Context | 
	| KaiNigh, 2, 69.1 | 
	| suvīrajaṃ kālanīlaṃ raktasaṃvaraṇaṃ himam / | Context | 
	| KaiNigh, 2, 69.2 | 
	| sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram // | Context | 
	| KaiNigh, 2, 69.2 | 
	| sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram // | Context | 
	| KaiNigh, 2, 69.2 | 
	| sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram // | Context | 
	| KaiNigh, 2, 69.2 | 
	| sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram // | Context | 
	| KaiNigh, 2, 69.2 | 
	| sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram // | Context | 
	| KaiNigh, 2, 70.1 | 
	| pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam / | Context | 
	| KaiNigh, 2, 70.1 | 
	| pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam / | Context | 
	| KaiNigh, 2, 70.1 | 
	| pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam / | Context | 
	| KaiNigh, 2, 70.1 | 
	| pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam / | Context | 
	| KaiNigh, 2, 72.2 | 
	| sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam // | Context | 
	| MPālNigh, 4, 37.1 | 
	| sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam / | Context | 
	| MPālNigh, 4, 38.1 | 
	| sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit / | Context | 
	| RArṇ, 11, 171.1 | 
	| tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite / | Context | 
	| RArṇ, 15, 3.2 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Context | 
	| RArṇ, 15, 51.2 | 
	| strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet // | Context | 
	| RArṇ, 15, 73.2 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Context | 
	| RArṇ, 15, 172.1 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / | Context | 
	| RArṇ, 5, 42.0 | 
	| kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye // | Context | 
	| RArṇ, 7, 141.2 | 
	| śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // | Context | 
	| RArṇ, 9, 2.2 | 
	| kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam / | Context | 
	| RājNigh, 13, 86.1 | 
	| añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / | Context | 
	| RājNigh, 13, 86.1 | 
	| añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / | Context | 
	| RājNigh, 13, 86.1 | 
	| añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / | Context | 
	| RājNigh, 13, 86.1 | 
	| añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / | Context | 
	| RājNigh, 13, 86.1 | 
	| añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / | Context | 
	| RājNigh, 13, 86.2 | 
	| srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam // | Context | 
	| RājNigh, 13, 86.2 | 
	| srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam // | Context | 
	| RājNigh, 13, 86.2 | 
	| srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam // | Context | 
	| RājNigh, 13, 86.2 | 
	| srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam // | Context | 
	| RājNigh, 13, 86.2 | 
	| srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam // | Context | 
	| RājNigh, 13, 87.1 | 
	| tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam / | Context | 
	| RājNigh, 13, 87.1 | 
	| tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam / | Context | 
	| RājNigh, 13, 87.1 | 
	| tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam / | Context | 
	| RājNigh, 13, 87.2 | 
	| kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam // | Context | 
	| RājNigh, 13, 87.2 | 
	| kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam // | Context | 
	| RCūM, 11, 1.1 | 
	| gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / | Context | 
	| RCūM, 11, 23.1 | 
	| kṣārāmlatailasauvīravidāhidvidalaṃ tathā / | Context | 
	| RCūM, 11, 62.1 | 
	| sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param / | Context | 
	| RCūM, 11, 63.1 | 
	| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Context | 
	| RHT, 6, 2.2 | 
	| sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā // | Context | 
	| RMañj, 3, 97.1 | 
	| sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / | Context | 
	| RMañj, 6, 224.1 | 
	| sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca / | Context | 
	| RPSudh, 6, 1.2 | 
	| sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam // | Context | 
	| RPSudh, 6, 22.1 | 
	| sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi / | Context | 
	| RRÅ, R.kh., 7, 39.2 | 
	| sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā // | Context | 
	| RRÅ, V.kh., 16, 3.1 | 
	| sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / | Context | 
	| RRÅ, V.kh., 16, 5.1 | 
	| kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam / | Context | 
	| RRÅ, V.kh., 16, 6.1 | 
	| sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam / | Context | 
	| RRÅ, V.kh., 16, 13.1 | 
	| dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam / | Context | 
	| RRÅ, V.kh., 16, 91.2 | 
	| sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet // | Context | 
	| RRÅ, V.kh., 18, 137.1 | 
	| kadalīkaṃdasauvīraṭaṃkaṇaṃ ca samaṃ samam / | Context | 
	| RRÅ, V.kh., 18, 138.2 | 
	| tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam // | Context | 
	| RRÅ, V.kh., 18, 147.1 | 
	| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / | Context | 
	| RRÅ, V.kh., 6, 22.2 | 
	| sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet // | Context | 
	| RRÅ, V.kh., 7, 22.1 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham / | Context | 
	| RRS, 3, 101.1 | 
	| sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param / | Context | 
	| ŚdhSaṃh, 2, 12, 235.1 | 
	| vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam / | Context |