| ÅK, 2, 1, 6.2 | 
	| nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam // | Kontext | 
	| ÅK, 2, 1, 283.2 | 
	| añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // | Kontext | 
	| BhPr, 1, 8, 135.1 | 
	| añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi / | Kontext | 
	| BhPr, 1, 8, 135.1 | 
	| añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi / | Kontext | 
	| BhPr, 1, 8, 135.1 | 
	| añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi / | Kontext | 
	| MPālNigh, 4, 37.1 | 
	| sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam / | Kontext | 
	| MPālNigh, 4, 37.1 | 
	| sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam / | Kontext | 
	| MPālNigh, 4, 37.1 | 
	| sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam / | Kontext | 
	| RArṇ, 14, 7.1 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet / | Kontext | 
	| RArṇ, 14, 149.1 | 
	| kadalīkandasauvīraṃ kaṇṭakārīrasaplutam / | Kontext | 
	| RArṇ, 17, 42.1 | 
	| viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam / | Kontext | 
	| RArṇ, 7, 152.2 | 
	| nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // | Kontext | 
	| RājNigh, 13, 88.1 | 
	| śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam / | Kontext | 
	| RCint, 4, 3.1 | 
	| yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / | Kontext | 
	| RCint, 4, 13.1 | 
	| yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / | Kontext | 
	| RCint, 7, 119.1 | 
	| sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / | Kontext | 
	| RCūM, 11, 62.1 | 
	| sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param / | Kontext | 
	| RCūM, 11, 63.1 | 
	| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Kontext | 
	| RCūM, 11, 68.1 | 
	| añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / | Kontext | 
	| RCūM, 11, 68.2 | 
	| manohvāsattvavat sattvamañjanānāṃ samāharet // | Kontext | 
	| RCūM, 15, 49.1 | 
	| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Kontext | 
	| RHT, 5, 27.1 | 
	| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Kontext | 
	| RHT, 9, 5.1 | 
	| gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / | Kontext | 
	| RPSudh, 6, 22.2 | 
	| tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate // | Kontext | 
	| RPSudh, 6, 24.1 | 
	| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Kontext | 
	| RPSudh, 6, 24.1 | 
	| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Kontext | 
	| RPSudh, 6, 29.1 | 
	| bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi / | Kontext | 
	| RPSudh, 6, 29.3 | 
	| śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet // | Kontext | 
	| RRÅ, V.kh., 1, 58.2 | 
	| rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // | Kontext | 
	| RRÅ, V.kh., 10, 52.1 | 
	| kadalīkandasauvīraṃ kaṇṭakārīrasaplutam / | Kontext | 
	| RRÅ, V.kh., 10, 61.2 | 
	| sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ / | Kontext | 
	| RRÅ, V.kh., 13, 56.1 | 
	| sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam / | Kontext | 
	| RRÅ, V.kh., 16, 13.1 | 
	| dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam / | Kontext | 
	| RRÅ, V.kh., 20, 28.1 | 
	| pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet / | Kontext | 
	| RRÅ, V.kh., 3, 66.2 | 
	| śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam / | Kontext | 
	| RRÅ, V.kh., 3, 95.2 | 
	| vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // | Kontext | 
	| RRÅ, V.kh., 4, 90.3 | 
	| sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet // | Kontext | 
	| RRÅ, V.kh., 8, 29.2 | 
	| raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam // | Kontext | 
	| RRÅ, V.kh., 9, 29.1 | 
	| vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam / | Kontext | 
	| RRS, 3, 101.1 | 
	| sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param / | Kontext | 
	| RRS, 3, 102.1 | 
	| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Kontext | 
	| RRS, 3, 107.0 | 
	| añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ // | Kontext | 
	| RRS, 3, 108.0 | 
	| manohvāsattvavat sattvam añjanānāṃ samāharet // | Kontext |