| ÅK, 1, 25, 21.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| ÅK, 1, 25, 50.2 |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Kontext |
| ÅK, 2, 1, 6.2 |
| nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam // | Kontext |
| BhPr, 2, 3, 238.2 |
| nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ // | Kontext |
| RājNigh, 13, 98.1 |
| valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / | Kontext |
| RCint, 7, 122.1 |
| nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam / | Kontext |
| RCūM, 11, 62.3 |
| nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate // | Kontext |
| RCūM, 11, 67.1 |
| nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / | Kontext |
| RCūM, 14, 19.2 |
| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Kontext |
| RCūM, 4, 23.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| RCūM, 4, 52.2 |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Kontext |
| RMañj, 6, 178.2 |
| tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // | Kontext |
| RPSudh, 6, 22.2 |
| tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate // | Kontext |
| RPSudh, 6, 28.2 |
| nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam // | Kontext |
| RRÅ, R.kh., 7, 35.1 |
| śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam / | Kontext |
| RRÅ, R.kh., 7, 40.1 |
| śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye / | Kontext |
| RRS, 3, 101.3 |
| nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate // | Kontext |
| RRS, 3, 106.1 |
| nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / | Kontext |
| RRS, 8, 20.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| RRS, 8, 41.1 |
| tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / | Kontext |
| ŚdhSaṃh, 2, 11, 53.2 |
| mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 70.2 |
| nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam // | Kontext |
| ŚdhSaṃh, 2, 12, 230.2 |
| tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam // | Kontext |