| ÅK, 2, 1, 191.1 |
| daradaṃ pātanāyantre pātitaṃ ca jalāśaye / | Kontext |
| BhPr, 2, 3, 202.2 |
| ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat // | Kontext |
| RAdhy, 1, 56.2 |
| pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat // | Kontext |
| RAdhy, 1, 57.1 |
| evaṃ pātanayantreṇa saptavāraṃ tu pātayet / | Kontext |
| RAdhy, 1, 69.2 |
| vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // | Kontext |
| RAdhy, 1, 209.1 |
| tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam / | Kontext |
| RAdhy, 1, 210.3 |
| punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ // | Kontext |
| RArṇ, 10, 43.0 |
| tasmād ebhiḥ samopetairmardayet pātayed budhaḥ // | Kontext |
| RArṇ, 10, 45.2 |
| nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // | Kontext |
| RArṇ, 10, 48.1 |
| vāsakena vibhītena mardayet pātayet punaḥ / | Kontext |
| RArṇ, 10, 49.2 |
| pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // | Kontext |
| RArṇ, 10, 54.2 |
| tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // | Kontext |
| RArṇ, 10, 55.1 |
| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane / | Kontext |
| RArṇ, 11, 38.2 |
| pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // | Kontext |
| RArṇ, 11, 186.0 |
| pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram // | Kontext |
| RArṇ, 12, 67.3 |
| vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet // | Kontext |
| RArṇ, 15, 87.1 |
| śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / | Kontext |
| RArṇ, 7, 22.2 |
| piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // | Kontext |
| RArṇ, 7, 49.1 |
| daradaṃ pātanāyantre pātayet salilāśaye / | Kontext |
| RArṇ, 7, 80.2 |
| dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam // | Kontext |
| RCint, 3, 227.1 |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Kontext |
| RCint, 7, 93.2 |
| bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ // | Kontext |
| RCūM, 10, 41.2 |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // | Kontext |
| RCūM, 15, 48.1 |
| tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ / | Kontext |
| RCūM, 15, 50.1 |
| itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ / | Kontext |
| RCūM, 15, 51.2 |
| anenaiva prakāreṇa pātanīyastadā tadā // | Kontext |
| RCūM, 16, 84.3 |
| grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet // | Kontext |
| RCūM, 5, 127.1 |
| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Kontext |
| RHT, 10, 7.2 |
| pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ // | Kontext |
| RHT, 15, 6.2 |
| prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin // | Kontext |
| RHT, 2, 8.1 |
| kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / | Kontext |
| RHT, 2, 11.1 |
| tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / | Kontext |
| RHT, 2, 12.2 |
| saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ // | Kontext |
| RHT, 2, 13.1 |
| athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ / | Kontext |
| RHT, 2, 13.2 |
| tiryakpātanavidhinā nipātyaḥ sūtarājastu // | Kontext |
| RHT, 2, 15.1 |
| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau / | Kontext |
| RHT, 2, 15.2 |
| saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // | Kontext |
| RHT, 3, 23.1 |
| sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre / | Kontext |
| RHT, 4, 1.2 |
| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Kontext |
| RHT, 4, 10.2 |
| atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham // | Kontext |
| RHT, 6, 8.1 |
| grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre / | Kontext |
| RKDh, 1, 1, 46.1 |
| adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet / | Kontext |
| RMañj, 1, 28.2 |
| jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake // | Kontext |
| RMañj, 1, 29.1 |
| punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext |
| RMañj, 1, 31.2 |
| pātayetpātanāyantre samyak śuddho bhavedrasaḥ // | Kontext |
| RMañj, 3, 63.2 |
| kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet // | Kontext |
| RPSudh, 1, 17.1 |
| tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā / | Kontext |
| RPSudh, 1, 91.1 |
| yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi // | Kontext |
| RPSudh, 2, 28.2 |
| sūtarājasamānyevam ūrdhvayantreṇa pātayet // | Kontext |
| RPSudh, 6, 29.3 |
| śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet // | Kontext |
| RRÅ, R.kh., 2, 12.2 |
| pātayet pātanāyantre samyak śuddho bhavedrasaḥ // | Kontext |
| RRÅ, R.kh., 2, 13.2 |
| jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake // | Kontext |
| RRÅ, R.kh., 2, 22.2 |
| tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe // | Kontext |
| RRÅ, R.kh., 2, 23.1 |
| evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 11, 19.3 |
| evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu // | Kontext |
| RRÅ, V.kh., 11, 23.2 |
| tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ // | Kontext |
| RRÅ, V.kh., 11, 24.2 |
| pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 11, 25.0 |
| ūrdhvalagnaṃ samādāya adhaḥpātena pātayet // | Kontext |
| RRÅ, V.kh., 11, 27.2 |
| adhaḥpātanayantre tu pātitaṃ tu samuddharet // | Kontext |
| RRÅ, V.kh., 11, 29.0 |
| naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā // | Kontext |
| RRÅ, V.kh., 12, 73.2 |
| mardayettridinaṃ paścātpātyaṃ pātanayantrake // | Kontext |
| RRÅ, V.kh., 15, 72.2 |
| taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet // | Kontext |
| RRÅ, V.kh., 15, 74.2 |
| mahārasaiścoparasairyatsattvaṃ pātitaṃ purā // | Kontext |
| RRÅ, V.kh., 16, 1.2 |
| saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam / | Kontext |
| RRÅ, V.kh., 2, 41.2 |
| pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 2, 42.2 |
| jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake // | Kontext |
| RRÅ, V.kh., 2, 43.1 |
| punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext |
| RRÅ, V.kh., 2, 43.3 |
| kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake // | Kontext |
| RRÅ, V.kh., 2, 44.1 |
| kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet / | Kontext |
| RRÅ, V.kh., 2, 44.2 |
| punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext |
| RRÅ, V.kh., 2, 50.2 |
| dinānte pātanāyantre pātayeccaṇḍavahninā // | Kontext |
| RRÅ, V.kh., 2, 52.1 |
| kanyābhistriphalābhiśca punarmardyaṃ ca pātayet / | Kontext |
| RRÅ, V.kh., 2, 53.2 |
| pātayet pātanāyaṃtre dinānte tatsamuddharet / | Kontext |
| RRÅ, V.kh., 20, 24.1 |
| pātayetpātanāyaṃtre dinaikaṃ mandavahninā / | Kontext |
| RRS, 10, 32.1 |
| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Kontext |
| RRS, 11, 36.1 |
| asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param / | Kontext |
| RRS, 11, 37.1 |
| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane / | Kontext |
| RRS, 11, 38.0 |
| śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ // | Kontext |
| RRS, 11, 41.2 |
| pātayed athavā devi vraṇaghno yakṣalocanaiḥ // | Kontext |
| RRS, 11, 42.1 |
| itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet / | Kontext |
| RRS, 11, 43.0 |
| athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ // | Kontext |
| RRS, 11, 44.1 |
| tiryakpātanavidhinā nipātitaḥ sūtarājastu / | Kontext |
| RRS, 11, 45.2 |
| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // | Kontext |
| RRS, 11, 46.1 |
| saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / | Kontext |
| RRS, 2, 31.2 |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // | Kontext |
| RRS, 2, 141.2 |
| piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // | Kontext |
| RRS, 3, 69.2 |
| dhamitvā pātayetsattvaṃ krāmaṇaṃ cātiguhyakam // | Kontext |
| RRS, 3, 154.1 |
| daradaḥ pātanāyantre pātitaśca jalāśraye / | Kontext |
| RRS, 3, 154.2 |
| tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // | Kontext |
| RSK, 1, 12.1 |
| tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 17.1 |
| piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat / | Kontext |