| RCūM, 11, 75.1 | 
	| sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat / | Kontext | 
	| RCūM, 5, 52.2 | 
	| etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // | Kontext | 
	| RHT, 18, 69.1 | 
	| tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam / | Kontext | 
	| RKDh, 1, 1, 54.1 | 
	| etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave / | Kontext | 
	| RKDh, 1, 1, 59.3 | 
	| atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / | Kontext | 
	| RPSudh, 6, 60.1 | 
	| sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat / | Kontext | 
	| RRĂ…, V.kh., 3, 76.1 | 
	| atha śuddhasya gandhasya tailapātanamucyate / | Kontext | 
	| RRS, 3, 122.0 | 
	| sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat // | Kontext | 
	| RRS, 9, 56.3 | 
	| etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // | Kontext |