| BhPr, 1, 8, 112.2 |
| saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram // | Kontext |
| BhPr, 2, 3, 47.2 |
| dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt // | Kontext |
| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Kontext |
| RArṇ, 1, 45.2 |
| prayānti narakaṃ sarve chittvā sukṛtasaṃcayam // | Kontext |
| RArṇ, 11, 159.2 |
| jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ // | Kontext |
| RArṇ, 12, 204.2 |
| cakratulyaṃ bhramatyetadāyudhāni nikṛntati // | Kontext |
| RArṇ, 14, 35.2 |
| icchayā kurute sṛṣṭimicchayā saṃharejjagat // | Kontext |
| RājNigh, 13, 177.2 |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Kontext |
| RCint, 8, 29.2 |
| trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // | Kontext |
| RCint, 8, 258.2 |
| saṃvatsarājjarāmṛtyurogajālaṃ nivārayet // | Kontext |
| RMañj, 1, 6.2 |
| tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān // | Kontext |
| RRÅ, R.kh., 6, 1.2 |
| ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // | Kontext |
| RRÅ, R.kh., 8, 6.1 |
| saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca / | Kontext |
| RRS, 3, 124.1 |
| bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // | Kontext |
| RRS, 5, 20.1 |
| balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / | Kontext |