| ÅK, 2, 1, 321.0 | 
	| marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ // | Kontext | 
	| BhPr, 1, 8, 198.4 | 
	| dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate // | Kontext | 
	| RArṇ, 10, 5.1 | 
	| rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam / | Kontext | 
	| RArṇ, 12, 152.2 | 
	| ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // | Kontext | 
	| RArṇ, 12, 214.1 | 
	| tatra gatvā vanoddeśe smaredghorasahasrakam / | Kontext | 
	| RArṇ, 16, 103.1 | 
	| lepayeddeśadharmācca mardayed guḍakāñjikaiḥ / | Kontext | 
	| RArṇ, 4, 58.1 | 
	| pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / | Kontext | 
	| RCūM, 15, 14.2 | 
	| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // | Kontext | 
	| RCūM, 15, 14.2 | 
	| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // | Kontext | 
	| RCūM, 15, 17.2 | 
	| sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // | Kontext | 
	| RCūM, 3, 24.2 | 
	| sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Kontext | 
	| RPSudh, 4, 6.1 | 
	| parvate bhūmideśeṣu khanyamāneṣu kutracit / | Kontext | 
	| RPSudh, 4, 35.1 | 
	| tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam / | Kontext | 
	| RRÅ, V.kh., 1, 22.2 | 
	| ātaṅkarahite deśe dharmarājye manorame // | Kontext | 
	| RRS, 3, 128.2 | 
	| saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // | Kontext |