| ÅK, 1, 25, 29.1 |
| mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ / | Kontext |
| ÅK, 1, 26, 236.2 |
| yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // | Kontext |
| BhPr, 2, 3, 36.3 |
| dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // | Kontext |
| RArṇ, 12, 225.1 |
| mūṣākhye veṇuyantre ca trivāramapi bhāvayet / | Kontext |
| RArṇ, 12, 261.2 |
| tasmāduttarato devi kampākhyaṃ nagaraṃ param // | Kontext |
| RArṇ, 12, 262.2 |
| praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ / | Kontext |
| RCūM, 5, 33.1 |
| yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / | Kontext |
| RPSudh, 10, 52.2 |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Kontext |
| RRS, 3, 147.0 |
| hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // | Kontext |
| RRS, 8, 28.2 |
| mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // | Kontext |