ÅK, 2, 1, 184.1 |
haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet / | Kontext |
ÅK, 2, 1, 185.2 |
haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // | Kontext |
ÅK, 2, 1, 187.2 |
japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Kontext |
BhPr, 1, 8, 103.0 |
haṃsapādastṛtīyaḥ syādguṇavānuttarottaram // | Kontext |
BhPr, 1, 8, 104.2 |
japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Kontext |
RArṇ, 17, 81.2 |
haṃsapādākhyadaradaṃ bilvamajjā guḍastathā // | Kontext |
RArṇ, 7, 46.2 |
haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ // | Kontext |
RCūM, 11, 107.1 |
hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Kontext |
RCūM, 11, 108.1 |
śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / | Kontext |
RPSudh, 3, 2.1 |
haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ / | Kontext |
RPSudh, 6, 77.1 |
daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Kontext |
RPSudh, 6, 78.1 |
pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ / | Kontext |
RRÅ, R.kh., 9, 9.1 |
raktamālā haṃsapādo gojihvā triphalāmṛtā / | Kontext |
RRS, 3, 147.0 |
hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // | Kontext |
RRS, 3, 149.0 |
śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // | Kontext |