| BhPr, 1, 8, 166.3 |
| mauktikaṃ vidrumaśceti ratnānyuktāni vai nava // | Kontext |
| BhPr, 1, 8, 168.2 |
| pravālayuktānyetāni mahāratnāni vai nava // | Kontext |
| BhPr, 1, 8, 185.0 |
| puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ // | Kontext |
| BhPr, 1, 8, 185.0 |
| puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ // | Kontext |
| BhPr, 1, 8, 187.2 |
| māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam / | Kontext |
| KaiNigh, 2, 140.1 |
| pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam / | Kontext |
| KaiNigh, 2, 140.1 |
| pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam / | Kontext |
| KaiNigh, 2, 140.1 |
| pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam / | Kontext |
| KaiNigh, 2, 140.1 |
| pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam / | Kontext |
| KaiNigh, 2, 143.1 |
| vajrāhvapadmarāgendranīlavaidūryavidrumāḥ / | Kontext |
| MPālNigh, 4, 49.1 |
| pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam / | Kontext |
| MPālNigh, 4, 49.1 |
| pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam / | Kontext |
| MPālNigh, 4, 49.1 |
| pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam / | Kontext |
| MPālNigh, 4, 49.1 |
| pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam / | Kontext |
| MPālNigh, 4, 49.1 |
| pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam / | Kontext |
| MPālNigh, 4, 59.1 |
| pravālamuktimāṇikyasūryaśītakaropalāḥ / | Kontext |
| RArṇ, 12, 67.2 |
| pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā / | Kontext |
| RArṇ, 15, 202.2 |
| rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā // | Kontext |
| RArṇ, 16, 21.1 |
| viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ / | Kontext |
| RArṇ, 17, 47.1 |
| rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam / | Kontext |
| RArṇ, 17, 87.1 |
| vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam / | Kontext |
| RArṇ, 17, 128.2 |
| pattrālaktakamañjiṣṭhāraktacandanavidrumaiḥ // | Kontext |
| RArṇ, 6, 120.1 |
| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Kontext |
| RArṇ, 7, 88.0 |
| kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // | Kontext |
| RājNigh, 13, 158.1 |
| pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ / | Kontext |
| RājNigh, 13, 158.1 |
| pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ / | Kontext |
| RājNigh, 13, 158.1 |
| pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ / | Kontext |
| RājNigh, 13, 158.1 |
| pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ / | Kontext |
| RājNigh, 13, 158.2 |
| bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ // | Kontext |
| RājNigh, 13, 158.2 |
| bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ // | Kontext |
| RājNigh, 13, 158.2 |
| bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ // | Kontext |
| RājNigh, 13, 158.2 |
| bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ // | Kontext |
| RājNigh, 13, 159.1 |
| pravālo madhuro'mlaśca kaphapittādidoṣanut / | Kontext |
| RājNigh, 13, 160.2 |
| samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // | Kontext |
| RājNigh, 13, 161.2 |
| rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // | Kontext |
| RājNigh, 13, 162.1 |
| bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / | Kontext |
| RājNigh, 13, 195.1 |
| māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / | Kontext |
| RājNigh, 13, 198.2 |
| vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ // | Kontext |
| RājNigh, 13, 199.1 |
| gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ / | Kontext |
| RCint, 3, 163.1 |
| daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam / | Kontext |
| RCint, 7, 65.2 |
| vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam / | Kontext |
| RCint, 7, 66.2 |
| maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // | Kontext |
| RCint, 7, 67.2 |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // | Kontext |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext |
| RCint, 7, 73.1 |
| mauktikāni pravālāni tathā ratnānyaśeṣataḥ / | Kontext |
| RCūM, 11, 108.1 |
| śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / | Kontext |
| RCūM, 12, 1.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Kontext |
| RCūM, 12, 2.1 |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Kontext |
| RCūM, 12, 11.2 |
| snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // | Kontext |
| RCūM, 12, 12.2 |
| nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā // | Kontext |
| RCūM, 12, 13.2 |
| viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Kontext |
| RCūM, 12, 54.2 |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // | Kontext |
| RHT, 16, 5.1 |
| vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca / | Kontext |
| RHT, 18, 13.2 |
| pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam // | Kontext |
| RHT, 18, 41.2 |
| rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ // | Kontext |
| RHT, 18, 64.2 |
| kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile // | Kontext |
| RMañj, 3, 98.2 |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // | Kontext |
| RMañj, 3, 101.0 |
| muktāvidrumavajrendravaidūryasphaṭikādikam // | Kontext |
| RMañj, 6, 6.2 |
| tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam // | Kontext |
| RPSudh, 6, 78.1 |
| pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ / | Kontext |
| RPSudh, 7, 1.1 |
| māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam / | Kontext |
| RPSudh, 7, 11.2 |
| khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // | Kontext |
| RPSudh, 7, 12.1 |
| rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam / | Kontext |
| RPSudh, 7, 55.1 |
| kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / | Kontext |
| RRÅ, R.kh., 7, 31.1 |
| pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Kontext |
| RRÅ, R.kh., 7, 31.2 |
| vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate // | Kontext |
| RRÅ, V.kh., 10, 55.2 |
| rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā // | Kontext |
| RRÅ, V.kh., 17, 64.1 |
| vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam / | Kontext |
| RRÅ, V.kh., 19, 37.2 |
| jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 19, 40.2 |
| pravālā nalikāgarbhe jāyante padmarāgavat // | Kontext |
| RRÅ, V.kh., 4, 77.2 |
| rājāvartaṃ hiṃgulakaṃ kaṃkuṣṭhaṃ ca pravālakam // | Kontext |
| RRÅ, V.kh., 4, 81.1 |
| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / | Kontext |
| RRÅ, V.kh., 4, 142.2 |
| rājāvartaṃ hiṅgulakaṃ kaṃkuṣṭhaṃ ca pravālakam // | Kontext |
| RRÅ, V.kh., 4, 146.1 |
| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / | Kontext |
| RRÅ, V.kh., 4, 156.1 |
| śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ / | Kontext |
| RRÅ, V.kh., 5, 21.1 |
| rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam / | Kontext |
| RRÅ, V.kh., 5, 23.1 |
| gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam / | Kontext |
| RRÅ, V.kh., 7, 28.2 |
| mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam / | Kontext |
| RRS, 3, 149.0 |
| śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // | Kontext |
| RRS, 4, 4.1 |
| puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam / | Kontext |
| RRS, 4, 6.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Kontext |
| RRS, 4, 7.1 |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Kontext |
| RRS, 4, 18.2 |
| snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // | Kontext |
| RRS, 4, 19.2 |
| nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā // | Kontext |
| RRS, 4, 20.2 |
| viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Kontext |
| RRS, 4, 60.2 |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // | Kontext |
| ŚdhSaṃh, 2, 11, 89.1 |
| maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet / | Kontext |
| ŚdhSaṃh, 2, 11, 90.2 |
| mauktikāni pravālāni tathā ratnānyaśeṣataḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 91.2 |
| uktamākṣikavanmuktāḥ pravālāni ca mārayet // | Kontext |
| ŚdhSaṃh, 2, 12, 144.2 |
| pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 268.2 |
| pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet // | Kontext |