| BhPr, 1, 8, 12.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / | Kontext |
| BhPr, 1, 8, 97.2 |
| dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām / | Kontext |
| BhPr, 1, 8, 172.1 |
| puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ / | Kontext |
| RCint, 3, 201.2 |
| trisaptāhādvarārohe kāmāndho jāyate naraḥ // | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCūM, 11, 112.1 |
| sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham / | Kontext |
| RCūM, 12, 23.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |
| RCūM, 16, 69.1 |
| prakarotyekavāreṇa naraṃ sarvāṅgasundaram / | Kontext |
| RCūM, 16, 98.1 |
| vandhyarogam asādhyatvaṃ puruṣasya samantataḥ / | Kontext |
| RCūM, 5, 60.2 |
| vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva // | Kontext |
| RCūM, 9, 2.1 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / | Kontext |
| RMañj, 3, 16.2 |
| puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet // | Kontext |
| RMañj, 3, 17.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RMañj, 3, 19.1 |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext |
| RMañj, 6, 24.1 |
| malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam / | Kontext |
| RMañj, 6, 232.2 |
| dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet // | Kontext |
| RMañj, 6, 283.2 |
| karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ // | Kontext |
| RMañj, 6, 300.2 |
| kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam // | Kontext |
| RPSudh, 7, 20.2 |
| naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // | Kontext |
| RPSudh, 7, 25.1 |
| strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Kontext |
| RPSudh, 7, 25.1 |
| strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Kontext |
| RRS, 10, 75.2 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // | Kontext |
| RRS, 11, 97.2 |
| puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // | Kontext |
| RRS, 11, 104.3 |
| nīrasānāmapi nĀṝṇāṃ yoṣā syātsaṃgamotsukā // | Kontext |
| RRS, 3, 156.1 |
| sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham / | Kontext |
| RRS, 4, 27.1 |
| vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Kontext |
| RRS, 4, 30.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |
| RRS, 9, 62.2 |
| vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva // | Kontext |