| BhPr, 2, 3, 95.0 |
| satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Kontext |
| BhPr, 2, 3, 106.2 |
| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // | Kontext |
| RAdhy, 1, 2.1 |
| gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana / | Kontext |
| RAdhy, 1, 3.1 |
| prokto'pi guruṇā sākṣāddhātuvādo na sidhyati / | Kontext |
| RAdhy, 1, 3.2 |
| yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // | Kontext |
| RAdhy, 1, 5.1 |
| prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ / | Kontext |
| RAdhy, 1, 6.2 |
| gurūnupekṣya no kāryo dhātuvāde pariśramaḥ // | Kontext |
| RArṇ, 1, 54.1 |
| gurumārādhayet pūrvaṃ viśuddhenāntarātmanā / | Kontext |
| RArṇ, 1, 54.2 |
| sampradāyaṃ prayacchanti gurau tuṣṭe marīcayaḥ // | Kontext |
| RArṇ, 1, 55.1 |
| gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ / | Kontext |
| RArṇ, 1, 56.2 |
| kārayed rasavādaṃ tu tuṣṭena guruṇā priye // | Kontext |
| RArṇ, 1, 58.1 |
| gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye / | Kontext |
| RArṇ, 1, 59.1 |
| anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm / | Kontext |
| RArṇ, 11, 104.1 |
| bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ / | Kontext |
| RArṇ, 12, 192.1 |
| dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ / | Kontext |
| RCint, 3, 4.1 |
| sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam / | Kontext |
| RCint, 3, 23.1 |
| yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ / | Kontext |
| RCint, 3, 105.2 |
| tadā na truṭiriti gurusaṃketaḥ // | Kontext |
| RCint, 3, 150.2 |
| badhyate rasamātaṅgo yuktyā śrīgurudattayā // | Kontext |
| RCint, 3, 152.2 |
| yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // | Kontext |
| RCint, 3, 224.2 |
| tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // | Kontext |
| RCint, 6, 20.2 |
| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // | Kontext |
| RCint, 6, 53.1 |
| kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / | Kontext |
| RCint, 7, 46.2 |
| ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam // | Kontext |
| RCint, 7, 80.2 |
| guṭikā gurumārgeṇa dhmātā syād indusundarī // | Kontext |
| RCint, 8, 95.2 |
| varjanīyā vidagdhena bhaiṣajyagurunindakāḥ // | Kontext |
| RCint, 8, 149.2 |
| ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // | Kontext |
| RCint, 8, 172.2 |
| oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā / | Kontext |
| RCūM, 15, 68.2 |
| gurūpadeśato neyā nānyathā phalavāhinī // | Kontext |
| RCūM, 3, 32.1 |
| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ / | Kontext |
| RCūM, 5, 164.2 |
| nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde // | Kontext |
| RHT, 12, 13.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ // | Kontext |
| RHT, 16, 37.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ // | Kontext |
| RHT, 18, 76.2 |
| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // | Kontext |
| RHT, 2, 21.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // | Kontext |
| RHT, 3, 29.1 |
| no preview | Kontext |
| RHT, 5, 35.2 |
| tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // | Kontext |
| RKDh, 1, 1, 150.2 |
| samākhyātaṃ rasācāryai rasasiddhapradāyakam // | Kontext |
| RMañj, 1, 9.1 |
| gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / | Kontext |
| RMañj, 1, 12.2 |
| etallakṣaṇasaṃyukto rasavidyāgururbhavet // | Kontext |
| RMañj, 1, 13.1 |
| śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ / | Kontext |
| RMañj, 4, 34.2 |
| ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam // | Kontext |
| RMañj, 5, 1.2 |
| vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam // | Kontext |
| RMañj, 5, 41.1 |
| kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / | Kontext |
| RMañj, 6, 2.1 |
| yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / | Kontext |
| RMañj, 6, 233.2 |
| bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā // | Kontext |
| RPSudh, 1, 97.1 |
| bāhyadrutividhānaṃ hi kathyate gurumārgataḥ / | Kontext |
| RPSudh, 1, 100.1 |
| guroḥ prasādātsatataṃ mahābhairavapūjanāt / | Kontext |
| RPSudh, 1, 113.2 |
| aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ // | Kontext |
| RPSudh, 1, 131.2 |
| gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // | Kontext |
| RPSudh, 2, 1.2 |
| anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ // | Kontext |
| RPSudh, 2, 27.2 |
| bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 2, 68.2 |
| khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // | Kontext |
| RPSudh, 2, 90.2 |
| kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 4, 13.1 |
| guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam / | Kontext |
| RPSudh, 4, 21.2 |
| kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ // | Kontext |
| RPSudh, 4, 67.2 |
| nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 5, 44.2 |
| patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 5, 66.1 |
| satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā / | Kontext |
| RPSudh, 5, 129.2 |
| viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam // | Kontext |
| RPSudh, 6, 29.2 |
| viśudhyantīha satataṃ satyaṃ guruvaco yathā / | Kontext |
| RPSudh, 6, 30.1 |
| gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / | Kontext |
| RRÅ, R.kh., 1, 22.2 |
| yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā / | Kontext |
| RRÅ, V.kh., 1, 12.2 |
| ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ // | Kontext |
| RRÅ, V.kh., 1, 14.2 |
| evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // | Kontext |
| RRÅ, V.kh., 1, 15.1 |
| gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ / | Kontext |
| RRÅ, V.kh., 1, 18.2 |
| nāstikā ye durācārāścumbakā gurutalpagāḥ // | Kontext |
| RRÅ, V.kh., 1, 21.1 |
| tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ / | Kontext |
| RRÅ, V.kh., 1, 39.2 |
| yathoktena vidhānena guruṇā muditātmanā // | Kontext |
| RRÅ, V.kh., 1, 49.1 |
| evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ / | Kontext |
| RRÅ, V.kh., 1, 50.1 |
| aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ / | Kontext |
| RRÅ, V.kh., 1, 50.2 |
| yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā // | Kontext |
| RRÅ, V.kh., 1, 51.1 |
| athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet / | Kontext |
| RRÅ, V.kh., 1, 74.2 |
| kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // | Kontext |
| RRÅ, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext |
| RRÅ, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext |
| RRÅ, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Kontext |
| RRÅ, V.kh., 20, 62.2 |
| siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // | Kontext |
| RRÅ, V.kh., 6, 1.4 |
| tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam // | Kontext |
| RRS, 11, 122.1 |
| athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram / | Kontext |
| RRS, 7, 29.1 |
| adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ / | Kontext |
| RRS, 7, 33.2 |
| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // | Kontext |
| RSK, 1, 13.1 |
| guruśāstraṃ parityajya vinā jāritagandhakāt / | Kontext |
| ŚdhSaṃh, 2, 11, 53.1 |
| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā / | Kontext |