| BhPr, 1, 8, 164.2 | 
	| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Kontext | 
	| MPālNigh, 4, 68.2 | 
	| granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ // | Kontext | 
	| RAdhy, 1, 2.2 | 
	| kiṃcidapyanubhūyāsau grantho mayā // | Kontext | 
	| RAdhy, 1, 6.1 | 
	| tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / | Kontext | 
	| RArṇ, 7, 18.2 | 
	| granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Kontext | 
	| RCint, 2, 3.0 | 
	| no preview | Kontext | 
	| RCint, 3, 78.0 | 
	| evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // | Kontext | 
	| RCint, 8, 104.1 | 
	| mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk / | Kontext | 
	| RCint, 8, 192.1 | 
	| muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya / | Kontext | 
	| RCūM, 11, 31.2 | 
	| granthavistarabhītena somadevamahībhujā // | Kontext | 
	| RCūM, 11, 39.2 | 
	| granthavistārabhītyā te likhitā na mayā khalu // | Kontext | 
	| RKDh, 1, 1, 40.2 | 
	| svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ // | Kontext | 
	| RMañj, 1, 3.4 | 
	| tenāvalokya vidhivad vividhaprabandhān sukṛtinā rasamañjarīyam // | Kontext | 
	| RMañj, 2, 50.3 | 
	| baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // | Kontext | 
	| RPSudh, 1, 12.2 | 
	| vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ // | Kontext | 
	| RRÅ, R.kh., 1, 18.2 | 
	| yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare // | Kontext | 
	| RRÅ, R.kh., 4, 20.0 | 
	| sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // | Kontext | 
	| RRÅ, R.kh., 4, 51.1 | 
	| baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / | Kontext | 
	| RRÅ, V.kh., 1, 8.1 | 
	| rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā / | Kontext | 
	| RRÅ, V.kh., 1, 9.2 | 
	| sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā // | Kontext | 
	| RRÅ, V.kh., 1, 10.2 | 
	| rasaśāstrāṇi sarvāṇi samālokya yathākramam // | Kontext | 
	| RRÅ, V.kh., 1, 11.2 | 
	| na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 11.2 | 
	| na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 12.1 | 
	| śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / | Kontext | 
	| RRÅ, V.kh., 1, 12.2 | 
	| ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ // | Kontext | 
	| RRÅ, V.kh., 2, 1.1 | 
	| bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / | Kontext | 
	| RRS, 11, 13.1 | 
	| rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā / | Kontext | 
	| RRS, 11, 129.2 | 
	| śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // | Kontext | 
	| RRS, 2, 50.1 | 
	| drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham / | Kontext | 
	| RRS, 3, 42.2 | 
	| granthavistārabhītena somadevena bhūbhujā // | Kontext | 
	| RRS, 3, 83.2 | 
	| granthavistārabhītyāto likhitā na mayā khalu // | Kontext | 
	| RRS, 9, 1.1 | 
	| atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ / | Kontext | 
	| RSK, 1, 13.1 | 
	| guruśāstraṃ parityajya vinā jāritagandhakāt / | Kontext |