| BhPr, 1, 8, 164.2 | 
	|   tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Context | 
	| MPālNigh, 4, 68.2 | 
	|   granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ // | Context | 
	| RAdhy, 1, 2.2 | 
	|   kiṃcidapyanubhūyāsau grantho mayā // | Context | 
	| RAdhy, 1, 6.1 | 
	|   tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / | Context | 
	| RArṇ, 7, 18.2 | 
	|   granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Context | 
	| RCint, 2, 3.0 | 
	|   no preview | Context | 
	| RCint, 3, 78.0 | 
	|   evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // | Context | 
	| RCint, 8, 104.1 | 
	|   mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk / | Context | 
	| RCint, 8, 192.1 | 
	|   muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya / | Context | 
	| RCūM, 11, 31.2 | 
	|   granthavistarabhītena somadevamahībhujā // | Context | 
	| RCūM, 11, 39.2 | 
	|   granthavistārabhītyā te likhitā na mayā khalu // | Context | 
	| RKDh, 1, 1, 40.2 | 
	|   svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ // | Context | 
	| RMañj, 1, 3.4 | 
	|   tenāvalokya vidhivad vividhaprabandhān sukṛtinā rasamañjarīyam // | Context | 
	| RMañj, 2, 50.3 | 
	|   baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // | Context | 
	| RPSudh, 1, 12.2 | 
	|   vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ // | Context | 
	| RRÅ, R.kh., 1, 18.2 | 
	|   yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare // | Context | 
	| RRÅ, R.kh., 4, 20.0 | 
	|   sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // | Context | 
	| RRÅ, R.kh., 4, 51.1 | 
	|   baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / | Context | 
	| RRÅ, V.kh., 1, 8.1 | 
	|   rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā / | Context | 
	| RRÅ, V.kh., 1, 9.2 | 
	|   sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā // | Context | 
	| RRÅ, V.kh., 1, 10.2 | 
	|   rasaśāstrāṇi sarvāṇi samālokya yathākramam // | Context | 
	| RRÅ, V.kh., 1, 11.2 | 
	|   na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ // | Context | 
	| RRÅ, V.kh., 1, 11.2 | 
	|   na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ // | Context | 
	| RRÅ, V.kh., 1, 12.1 | 
	|   śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / | Context | 
	| RRÅ, V.kh., 1, 12.2 | 
	|   ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ // | Context | 
	| RRÅ, V.kh., 2, 1.1 | 
	|   bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / | Context | 
	| RRS, 11, 13.1 | 
	|   rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā / | Context | 
	| RRS, 11, 129.2 | 
	|   śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // | Context | 
	| RRS, 2, 50.1 | 
	|   drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham / | Context | 
	| RRS, 3, 42.2 | 
	|   granthavistārabhītena somadevena bhūbhujā // | Context | 
	| RRS, 3, 83.2 | 
	|   granthavistārabhītyāto likhitā na mayā khalu // | Context | 
	| RRS, 9, 1.1 | 
	|   atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ / | Context | 
	| RSK, 1, 13.1 | 
	|   guruśāstraṃ parityajya vinā jāritagandhakāt / | Context |