| BhPr, 1, 8, 165.2 | 
	| tattu pāṣāṇabhedo'sti muktādi ca taducyate // | Kontext | 
	| BhPr, 1, 8, 166.3 | 
	| mauktikaṃ vidrumaśceti ratnānyuktāni vai nava // | Kontext | 
	| BhPr, 1, 8, 167.0 | 
	| muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam // | Kontext | 
	| BhPr, 1, 8, 184.1 | 
	| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Kontext | 
	| BhPr, 1, 8, 184.1 | 
	| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Kontext | 
	| BhPr, 1, 8, 184.1 | 
	| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Kontext | 
	| BhPr, 1, 8, 184.1 | 
	| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Kontext | 
	| BhPr, 1, 8, 184.3 | 
	| veṇurete samākhyātāstajjñairmauktikayonayaḥ / | Kontext | 
	| BhPr, 1, 8, 184.4 | 
	| mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam // | Kontext | 
	| BhPr, 1, 8, 187.2 | 
	| māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam / | Kontext | 
	| KaiNigh, 2, 142.1 | 
	| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Kontext | 
	| KaiNigh, 2, 142.1 | 
	| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Kontext | 
	| KaiNigh, 2, 142.1 | 
	| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Kontext | 
	| KaiNigh, 2, 142.1 | 
	| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Kontext | 
	| KaiNigh, 2, 142.1 | 
	| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Kontext | 
	| KaiNigh, 2, 143.2 | 
	| arkendukāntamaṇayau muktāmarakatādayaḥ // | Kontext | 
	| MPālNigh, 4, 50.1 | 
	| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Kontext | 
	| MPālNigh, 4, 50.1 | 
	| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Kontext | 
	| MPālNigh, 4, 50.1 | 
	| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Kontext | 
	| MPālNigh, 4, 50.1 | 
	| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Kontext | 
	| MPālNigh, 4, 50.1 | 
	| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Kontext | 
	| MPālNigh, 4, 50.2 | 
	| mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam // | Kontext | 
	| RArṇ, 11, 132.2 | 
	| muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // | Kontext | 
	| RArṇ, 16, 16.2 | 
	| etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam // | Kontext | 
	| RArṇ, 17, 31.2 | 
	| dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet // | Kontext | 
	| RArṇ, 4, 59.2 | 
	| pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // | Kontext | 
	| RArṇ, 6, 19.2 | 
	| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Kontext | 
	| RArṇ, 6, 120.1 | 
	| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Kontext | 
	| RArṇ, 6, 122.1 | 
	| muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam / | Kontext | 
	| RArṇ, 8, 10.2 | 
	| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Kontext | 
	| RājNigh, 13, 151.1 | 
	| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Kontext | 
	| RājNigh, 13, 151.1 | 
	| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Kontext | 
	| RājNigh, 13, 151.1 | 
	| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Kontext | 
	| RājNigh, 13, 151.1 | 
	| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Kontext | 
	| RājNigh, 13, 151.1 | 
	| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Kontext | 
	| RājNigh, 13, 151.1 | 
	| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Kontext | 
	| RājNigh, 13, 151.1 | 
	| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Kontext | 
	| RājNigh, 13, 151.1 | 
	| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Kontext | 
	| RājNigh, 13, 151.2 | 
	| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Kontext | 
	| RājNigh, 13, 151.2 | 
	| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Kontext | 
	| RājNigh, 13, 151.2 | 
	| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Kontext | 
	| RājNigh, 13, 151.2 | 
	| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Kontext | 
	| RājNigh, 13, 151.2 | 
	| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Kontext | 
	| RājNigh, 13, 151.2 | 
	| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Kontext | 
	| RājNigh, 13, 152.1 | 
	| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Kontext | 
	| RājNigh, 13, 152.1 | 
	| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Kontext | 
	| RājNigh, 13, 152.1 | 
	| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Kontext | 
	| RājNigh, 13, 152.1 | 
	| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Kontext | 
	| RājNigh, 13, 152.1 | 
	| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Kontext | 
	| RājNigh, 13, 152.1 | 
	| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Kontext | 
	| RājNigh, 13, 152.2 | 
	| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Kontext | 
	| RājNigh, 13, 152.2 | 
	| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Kontext | 
	| RājNigh, 13, 152.2 | 
	| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Kontext | 
	| RājNigh, 13, 152.2 | 
	| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Kontext | 
	| RājNigh, 13, 152.2 | 
	| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Kontext | 
	| RājNigh, 13, 153.1 | 
	| mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / | Kontext | 
	| RājNigh, 13, 154.2 | 
	| nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // | Kontext | 
	| RājNigh, 13, 155.1 | 
	| yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte / | Kontext | 
	| RājNigh, 13, 156.1 | 
	| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Kontext | 
	| RājNigh, 13, 156.2 | 
	| chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // | Kontext | 
	| RājNigh, 13, 157.2 | 
	| marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // | Kontext | 
	| RājNigh, 13, 195.1 | 
	| māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / | Kontext | 
	| RājNigh, 13, 198.1 | 
	| lohitakavajramauktikamarakatanīlā mahopalāḥ pañca / | Kontext | 
	| RCint, 4, 41.1 | 
	| muktāphalāni saptāhaṃ vetasāmlena bhāvayet / | Kontext | 
	| RCint, 7, 65.2 | 
	| vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam / | Kontext | 
	| RCint, 7, 66.2 | 
	| maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // | Kontext | 
	| RCint, 7, 67.1 | 
	| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Kontext | 
	| RCint, 7, 69.2 | 
	| muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ / | Kontext | 
	| RCint, 7, 70.2 | 
	| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext | 
	| RCint, 7, 73.1 | 
	| mauktikāni pravālāni tathā ratnānyaśeṣataḥ / | Kontext | 
	| RCūM, 12, 1.1 | 
	| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Kontext | 
	| RCūM, 12, 2.1 | 
	| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Kontext | 
	| RCūM, 12, 8.2 | 
	| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext | 
	| RCūM, 12, 9.2 | 
	| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Kontext | 
	| RCūM, 12, 10.2 | 
	| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Kontext | 
	| RCūM, 12, 54.1 | 
	| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Kontext | 
	| RHT, 10, 5.2 | 
	| muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // | Kontext | 
	| RMañj, 3, 98.1 | 
	| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Kontext | 
	| RMañj, 3, 101.0 | 
	| muktāvidrumavajrendravaidūryasphaṭikādikam // | Kontext | 
	| RMañj, 6, 6.2 | 
	| tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam // | Kontext | 
	| RMañj, 6, 13.1 | 
	| syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / | Kontext | 
	| RMañj, 6, 148.1 | 
	| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Kontext | 
	| RMañj, 6, 153.1 | 
	| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Kontext | 
	| RPSudh, 1, 2.1 | 
	| kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām / | Kontext | 
	| RPSudh, 7, 1.1 | 
	| māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam / | Kontext | 
	| RPSudh, 7, 8.1 | 
	| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Kontext | 
	| RPSudh, 7, 9.1 | 
	| rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / | Kontext | 
	| RPSudh, 7, 54.2 | 
	| amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // | Kontext | 
	| RRÅ, R.kh., 7, 33.2 | 
	| muktācūrṇaṃ samādāya karakāmbuvibhāvitam // | Kontext | 
	| RRÅ, V.kh., 17, 64.1 | 
	| vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam / | Kontext | 
	| RRÅ, V.kh., 18, 167.2 | 
	| mardayellolayettena muktācūrṇaṃ suśobhanam // | Kontext | 
	| RRÅ, V.kh., 18, 168.1 | 
	| drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman / | Kontext | 
	| RRÅ, V.kh., 19, 19.1 | 
	| sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ / | Kontext | 
	| RRÅ, V.kh., 19, 20.2 | 
	| yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam // | Kontext | 
	| RRÅ, V.kh., 19, 22.3 | 
	| tenaiva kṣālite muktāphalaṃ bhavati śobhanam // | Kontext | 
	| RRÅ, V.kh., 19, 23.1 | 
	| mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 19, 28.2 | 
	| bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai // | Kontext | 
	| RRÅ, V.kh., 19, 29.1 | 
	| muktāśuktiṃ samādāya jalaśuktimathāpi vā / | Kontext | 
	| RRÅ, V.kh., 19, 30.2 | 
	| kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai // | Kontext | 
	| RRÅ, V.kh., 19, 32.2 | 
	| kārayetpūrvavattāni mauktikāni bhavanti vai // | Kontext | 
	| RRS, 4, 2.0 | 
	| vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ // | Kontext | 
	| RRS, 4, 6.1 | 
	| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Kontext | 
	| RRS, 4, 7.1 | 
	| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Kontext | 
	| RRS, 4, 14.2 | 
	| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext | 
	| RRS, 4, 15.1 | 
	| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Kontext | 
	| RRS, 4, 16.2 | 
	| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Kontext | 
	| RRS, 4, 17.2 | 
	| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Kontext | 
	| RRS, 4, 60.1 | 
	| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Kontext | 
	| RRS, 4, 69.1 | 
	| muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 89.1 | 
	| maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 90.2 | 
	| mauktikāni pravālāni tathā ratnānyaśeṣataḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 91.2 | 
	| uktamākṣikavanmuktāḥ pravālāni ca mārayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 89.1 | 
	| piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 108.1 | 
	| kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / | Kontext | 
	| ŚdhSaṃh, 2, 12, 144.2 | 
	| pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 248.1 | 
	| tāramauktikahemāni sāraścaikaikabhāgikāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 267.2 | 
	| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Kontext |