| BhPr, 1, 8, 165.2 |
| tattu pāṣāṇabhedo'sti muktādi ca taducyate // | Context |
| BhPr, 1, 8, 166.3 |
| mauktikaṃ vidrumaśceti ratnānyuktāni vai nava // | Context |
| BhPr, 1, 8, 167.0 |
| muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam // | Context |
| BhPr, 1, 8, 184.1 |
| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Context |
| BhPr, 1, 8, 184.1 |
| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Context |
| BhPr, 1, 8, 184.1 |
| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Context |
| BhPr, 1, 8, 184.1 |
| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Context |
| BhPr, 1, 8, 184.3 |
| veṇurete samākhyātāstajjñairmauktikayonayaḥ / | Context |
| BhPr, 1, 8, 184.4 |
| mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam // | Context |
| BhPr, 1, 8, 187.2 |
| māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam / | Context |
| KaiNigh, 2, 142.1 |
| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Context |
| KaiNigh, 2, 142.1 |
| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Context |
| KaiNigh, 2, 142.1 |
| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Context |
| KaiNigh, 2, 142.1 |
| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Context |
| KaiNigh, 2, 142.1 |
| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Context |
| KaiNigh, 2, 143.2 |
| arkendukāntamaṇayau muktāmarakatādayaḥ // | Context |
| MPālNigh, 4, 50.1 |
| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Context |
| MPālNigh, 4, 50.1 |
| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Context |
| MPālNigh, 4, 50.1 |
| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Context |
| MPālNigh, 4, 50.1 |
| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Context |
| MPālNigh, 4, 50.1 |
| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Context |
| MPālNigh, 4, 50.2 |
| mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam // | Context |
| RArṇ, 11, 132.2 |
| muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // | Context |
| RArṇ, 16, 16.2 |
| etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam // | Context |
| RArṇ, 17, 31.2 |
| dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet // | Context |
| RArṇ, 4, 59.2 |
| pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // | Context |
| RArṇ, 6, 19.2 |
| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Context |
| RArṇ, 6, 120.1 |
| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Context |
| RArṇ, 6, 122.1 |
| muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam / | Context |
| RArṇ, 8, 10.2 |
| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Context |
| RājNigh, 13, 151.1 |
| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Context |
| RājNigh, 13, 151.1 |
| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Context |
| RājNigh, 13, 151.1 |
| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Context |
| RājNigh, 13, 151.1 |
| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Context |
| RājNigh, 13, 151.1 |
| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Context |
| RājNigh, 13, 151.1 |
| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Context |
| RājNigh, 13, 151.1 |
| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Context |
| RājNigh, 13, 151.1 |
| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Context |
| RājNigh, 13, 151.2 |
| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Context |
| RājNigh, 13, 151.2 |
| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Context |
| RājNigh, 13, 151.2 |
| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Context |
| RājNigh, 13, 151.2 |
| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Context |
| RājNigh, 13, 151.2 |
| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Context |
| RājNigh, 13, 151.2 |
| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Context |
| RājNigh, 13, 152.1 |
| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Context |
| RājNigh, 13, 152.1 |
| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Context |
| RājNigh, 13, 152.1 |
| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Context |
| RājNigh, 13, 152.1 |
| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Context |
| RājNigh, 13, 152.1 |
| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Context |
| RājNigh, 13, 152.1 |
| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Context |
| RājNigh, 13, 152.2 |
| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Context |
| RājNigh, 13, 152.2 |
| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Context |
| RājNigh, 13, 152.2 |
| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Context |
| RājNigh, 13, 152.2 |
| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Context |
| RājNigh, 13, 152.2 |
| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Context |
| RājNigh, 13, 153.1 |
| mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / | Context |
| RājNigh, 13, 154.2 |
| nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // | Context |
| RājNigh, 13, 155.1 |
| yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte / | Context |
| RājNigh, 13, 156.1 |
| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Context |
| RājNigh, 13, 156.2 |
| chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // | Context |
| RājNigh, 13, 157.2 |
| marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // | Context |
| RājNigh, 13, 195.1 |
| māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / | Context |
| RājNigh, 13, 198.1 |
| lohitakavajramauktikamarakatanīlā mahopalāḥ pañca / | Context |
| RCint, 4, 41.1 |
| muktāphalāni saptāhaṃ vetasāmlena bhāvayet / | Context |
| RCint, 7, 65.2 |
| vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam / | Context |
| RCint, 7, 66.2 |
| maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // | Context |
| RCint, 7, 67.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RCint, 7, 69.2 |
| muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ / | Context |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Context |
| RCint, 7, 73.1 |
| mauktikāni pravālāni tathā ratnānyaśeṣataḥ / | Context |
| RCūM, 12, 1.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Context |
| RCūM, 12, 2.1 |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Context |
| RCūM, 12, 8.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Context |
| RCūM, 12, 9.2 |
| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Context |
| RCūM, 12, 10.2 |
| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Context |
| RCūM, 12, 54.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RHT, 10, 5.2 |
| muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // | Context |
| RMañj, 3, 98.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RMañj, 3, 101.0 |
| muktāvidrumavajrendravaidūryasphaṭikādikam // | Context |
| RMañj, 6, 6.2 |
| tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam // | Context |
| RMañj, 6, 13.1 |
| syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / | Context |
| RMañj, 6, 148.1 |
| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Context |
| RMañj, 6, 153.1 |
| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Context |
| RPSudh, 1, 2.1 |
| kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām / | Context |
| RPSudh, 7, 1.1 |
| māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam / | Context |
| RPSudh, 7, 8.1 |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Context |
| RPSudh, 7, 9.1 |
| rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / | Context |
| RPSudh, 7, 54.2 |
| amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // | Context |
| RRÅ, R.kh., 7, 33.2 |
| muktācūrṇaṃ samādāya karakāmbuvibhāvitam // | Context |
| RRÅ, V.kh., 17, 64.1 |
| vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam / | Context |
| RRÅ, V.kh., 18, 167.2 |
| mardayellolayettena muktācūrṇaṃ suśobhanam // | Context |
| RRÅ, V.kh., 18, 168.1 |
| drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman / | Context |
| RRÅ, V.kh., 19, 19.1 |
| sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ / | Context |
| RRÅ, V.kh., 19, 20.2 |
| yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam // | Context |
| RRÅ, V.kh., 19, 22.3 |
| tenaiva kṣālite muktāphalaṃ bhavati śobhanam // | Context |
| RRÅ, V.kh., 19, 23.1 |
| mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet / | Context |
| RRÅ, V.kh., 19, 28.2 |
| bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai // | Context |
| RRÅ, V.kh., 19, 29.1 |
| muktāśuktiṃ samādāya jalaśuktimathāpi vā / | Context |
| RRÅ, V.kh., 19, 30.2 |
| kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai // | Context |
| RRÅ, V.kh., 19, 32.2 |
| kārayetpūrvavattāni mauktikāni bhavanti vai // | Context |
| RRS, 4, 2.0 |
| vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ // | Context |
| RRS, 4, 6.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Context |
| RRS, 4, 7.1 |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Context |
| RRS, 4, 14.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Context |
| RRS, 4, 15.1 |
| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Context |
| RRS, 4, 16.2 |
| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Context |
| RRS, 4, 17.2 |
| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Context |
| RRS, 4, 60.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RRS, 4, 69.1 |
| muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam / | Context |
| ŚdhSaṃh, 2, 11, 89.1 |
| maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet / | Context |
| ŚdhSaṃh, 2, 11, 90.2 |
| mauktikāni pravālāni tathā ratnānyaśeṣataḥ // | Context |
| ŚdhSaṃh, 2, 11, 91.2 |
| uktamākṣikavanmuktāḥ pravālāni ca mārayet // | Context |
| ŚdhSaṃh, 2, 12, 89.1 |
| piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet / | Context |
| ŚdhSaṃh, 2, 12, 108.1 |
| kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / | Context |
| ŚdhSaṃh, 2, 12, 144.2 |
| pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Context |
| ŚdhSaṃh, 2, 12, 248.1 |
| tāramauktikahemāni sāraścaikaikabhāgikāḥ / | Context |
| ŚdhSaṃh, 2, 12, 267.2 |
| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Context |