| BhPr, 2, 3, 72.1 |
| vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau / | Kontext |
| RArṇ, 11, 208.1 |
| khoṭādayastu ye pañca vihāya jalukākṛti / | Kontext |
| RArṇ, 13, 6.0 |
| grāsahīnastu yo baddho divyasiddhikaro bhavet // | Kontext |
| RājNigh, 13, 197.1 |
| saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte / | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RCint, 2, 5.2 |
| na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // | Kontext |
| RHT, 10, 5.2 |
| muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // | Kontext |
| RHT, 10, 8.1 |
| hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī / | Kontext |
| RHT, 17, 8.1 |
| mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti / | Kontext |
| RHT, 4, 3.1 |
| muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / | Kontext |
| RMañj, 1, 37.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext |
| RMañj, 6, 3.1 |
| muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam / | Kontext |
| RRĂ…, R.kh., 1, 20.1 |
| tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam / | Kontext |
| RRS, 11, 65.1 |
| haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / | Kontext |
| RSK, 1, 13.1 |
| guruśāstraṃ parityajya vinā jāritagandhakāt / | Kontext |