| BhPr, 1, 8, 187.1 |
| kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām / | Kontext |
| BhPr, 2, 3, 249.3 |
| dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api // | Kontext |
| MPālNigh, 4, 60.2 |
| māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // | Kontext |
| RArṇ, 12, 124.2 |
| paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / | Kontext |
| RājNigh, 13, 196.2 |
| yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ // | Kontext |
| RājNigh, 13, 210.2 |
| śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // | Kontext |
| RCūM, 12, 1.2 |
| gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // | Kontext |
| RCūM, 12, 2.1 |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Kontext |
| RCūM, 12, 66.1 |
| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / | Kontext |
| RRS, 4, 6.2 |
| gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // | Kontext |
| RRS, 4, 7.1 |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Kontext |
| RRS, 4, 76.1 |
| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ / | Kontext |
| ŚdhSaṃh, 2, 12, 4.1 |
| sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt / | Kontext |