| RCint, 8, 123.1 | 
	| saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ / | Kontext | 
	| RCūM, 12, 3.1 | 
	| rase rasāyane dāne dhāraṇe ca devatārcane / | Kontext | 
	| RCūM, 12, 68.2 | 
	| rase rasāyane dāne dhāraṇe cānyathānyathā // | Kontext | 
	| RCūM, 16, 2.2 | 
	| toṣitastena gaurīśo jagattritayadānataḥ // | Kontext | 
	| RPSudh, 7, 2.2 | 
	| dāne rasāyane caiva dhāraṇe devatārcane // | Kontext | 
	| RPSudh, 7, 14.2 | 
	| ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Kontext | 
	| RRĂ…, V.kh., 15, 128.2 | 
	| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext | 
	| RRS, 4, 8.1 | 
	| rase rasāyane dāne dhāraṇe devatārcane / | Kontext |