BhPr, 1, 8, 93.2 |
rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ // | Kontext |
RArṇ, 11, 104.2 |
sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ // | Kontext |
RArṇ, 12, 193.1 |
kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram / | Kontext |
RArṇ, 12, 262.1 |
tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam / | Kontext |
RArṇ, 12, 353.1 |
ardhaśulvavidhānena guṭikāmarasundari / | Kontext |
RArṇ, 12, 367.2 |
vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam // | Kontext |
RArṇ, 12, 369.2 |
śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Kontext |
RArṇ, 13, 9.1 |
prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam / | Kontext |
RArṇ, 14, 43.2 |
amaratvamavāpnoti vaktrasthena surādhipe // | Kontext |
RArṇ, 4, 22.1 |
devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati / | Kontext |
RArṇ, 4, 64.1 |
devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Kontext |
RArṇ, 6, 42.0 |
krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Kontext |
RCint, 2, 3.0 |
no preview | Kontext |
RCūM, 12, 3.1 |
rase rasāyane dāne dhāraṇe ca devatārcane / | Kontext |
RHT, 3, 2.2 |
avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // | Kontext |
RHT, 4, 12.2 |
devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // | Kontext |
RMañj, 1, 3.2 |
tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Kontext |
RMañj, 1, 11.2 |
devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // | Kontext |
RMañj, 6, 26.1 |
puṭellokeśvaro nāma lokanātho'yamuttamaḥ / | Kontext |
RPSudh, 7, 2.2 |
dāne rasāyane caiva dhāraṇe devatārcane // | Kontext |
RRĂ…, V.kh., 1, 13.2 |
devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // | Kontext |
RRS, 11, 123.1 |
arcayitvā yathāśakti devagobrāhmaṇānapi / | Kontext |
RRS, 4, 8.1 |
rase rasāyane dāne dhāraṇe devatārcane / | Kontext |
RRS, 5, 84.3 |
krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Kontext |