| BhPr, 1, 8, 93.2 |
| rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ // | Context |
| RArṇ, 11, 104.2 |
| sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ // | Context |
| RArṇ, 12, 193.1 |
| kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram / | Context |
| RArṇ, 12, 262.1 |
| tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam / | Context |
| RArṇ, 12, 353.1 |
| ardhaśulvavidhānena guṭikāmarasundari / | Context |
| RArṇ, 12, 367.2 |
| vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam // | Context |
| RArṇ, 12, 369.2 |
| śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Context |
| RArṇ, 13, 9.1 |
| prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam / | Context |
| RArṇ, 14, 43.2 |
| amaratvamavāpnoti vaktrasthena surādhipe // | Context |
| RArṇ, 4, 22.1 |
| devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati / | Context |
| RArṇ, 4, 64.1 |
| devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Context |
| RArṇ, 6, 42.0 |
| krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Context |
| RCint, 2, 3.0 |
| no preview | Context |
| RCūM, 12, 3.1 |
| rase rasāyane dāne dhāraṇe ca devatārcane / | Context |
| RHT, 3, 2.2 |
| avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // | Context |
| RHT, 4, 12.2 |
| devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // | Context |
| RMañj, 1, 3.2 |
| tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Context |
| RMañj, 1, 11.2 |
| devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // | Context |
| RMañj, 6, 26.1 |
| puṭellokeśvaro nāma lokanātho'yamuttamaḥ / | Context |
| RPSudh, 7, 2.2 |
| dāne rasāyane caiva dhāraṇe devatārcane // | Context |
| RRĂ…, V.kh., 1, 13.2 |
| devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // | Context |
| RRS, 11, 123.1 |
| arcayitvā yathāśakti devagobrāhmaṇānapi / | Context |
| RRS, 4, 8.1 |
| rase rasāyane dāne dhāraṇe devatārcane / | Context |
| RRS, 5, 84.3 |
| krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Context |