| RArṇ, 1, 43.1 |
| svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt / | Kontext |
| RArṇ, 1, 43.2 |
| tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // | Kontext |
| RArṇ, 1, 55.1 |
| gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ / | Kontext |
| RArṇ, 11, 4.2 |
| mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 3, 44.1 |
| mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate / | Kontext |
| RCint, 8, 36.1 |
| rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam / | Kontext |
| RCint, 8, 46.1 |
| ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt / | Kontext |
| RCūM, 12, 3.1 |
| rase rasāyane dāne dhāraṇe ca devatārcane / | Kontext |
| RMañj, 1, 9.1 |
| gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / | Kontext |
| RMañj, 1, 13.2 |
| nirālasyaḥ svadharmajño devyārādhanatatparaḥ // | Kontext |
| RPSudh, 1, 100.2 |
| śivayorarcanādeva bāhyagā sidhyati drutiḥ // | Kontext |
| RPSudh, 7, 2.2 |
| dāne rasāyane caiva dhāraṇe devatārcane // | Kontext |
| RRÅ, R.kh., 1, 10.2 |
| rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet // | Kontext |
| RRÅ, R.kh., 1, 16.2 |
| rasasya vandanārthe ca dīpikā rasamaṅgale // | Kontext |
| RRÅ, V.kh., 1, 16.2 |
| atyantasādhakāḥ śāntā mantrārādhanatatparāḥ // | Kontext |
| RRÅ, V.kh., 1, 30.2 |
| liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt // | Kontext |
| RRÅ, V.kh., 1, 31.1 |
| tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet / | Kontext |
| RRÅ, V.kh., 1, 38.2 |
| evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye // | Kontext |
| RRÅ, V.kh., 1, 52.2 |
| jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam / | Kontext |
| RRÅ, V.kh., 12, 33.1 |
| nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam / | Kontext |
| RRÅ, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Kontext |
| RRS, 4, 8.1 |
| rase rasāyane dāne dhāraṇe devatārcane / | Kontext |