| ÅK, 1, 25, 102.1 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / | Kontext |
| BhPr, 1, 8, 88.1 |
| kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham / | Kontext |
| BhPr, 1, 8, 116.1 |
| viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham / | Kontext |
| BhPr, 1, 8, 165.2 |
| tattu pāṣāṇabhedo'sti muktādi ca taducyate // | Kontext |
| RArṇ, 1, 12.1 |
| kiṃna muktā mahādevi śvānaśūkarajātayaḥ / | Kontext |
| RājNigh, 13, 84.2 |
| bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // | Kontext |
| RCint, 3, 46.3 |
| kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ // | Kontext |
| RCint, 7, 3.1 |
| tatkhalvaṣṭādaśaprakāraṃ bhavati / | Kontext |
| RCint, 7, 3.2 |
| yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // | Kontext |
| RCūM, 10, 4.2 |
| śvetādivarṇabhedena pratyekaṃ taccaturvidham // | Kontext |
| RCūM, 14, 77.1 |
| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Kontext |
| RCūM, 14, 184.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext |
| RCūM, 4, 35.1 |
| nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / | Kontext |
| RHT, 3, 13.2 |
| grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati // | Kontext |
| RPSudh, 1, 70.1 |
| mukhotpādanakaṃ karma prakāro dīpanasya hi / | Kontext |
| RPSudh, 10, 9.1 |
| atha mūṣāśca kathyante mṛttikābhedataḥ kramāt / | Kontext |
| RPSudh, 2, 6.2 |
| abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // | Kontext |
| RPSudh, 4, 4.2 |
| anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ // | Kontext |
| RPSudh, 6, 9.1 |
| pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ / | Kontext |
| RPSudh, 6, 12.1 |
| phullikā khaṭikā tadvat dviprakārā praśasyate / | Kontext |
| RPSudh, 6, 16.1 |
| manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā / | Kontext |
| RPSudh, 7, 60.1 |
| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Kontext |
| RRÅ, V.kh., 10, 23.1 |
| sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet / | Kontext |
| RRÅ, V.kh., 11, 1.2 |
| yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // | Kontext |
| RRÅ, V.kh., 12, 33.2 |
| svarṇādiratnajātaiśca upahāraṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 17, 65.2 |
| etairevauṣadhair lohajātaṃ dravati vāpanāt // | Kontext |
| RRÅ, V.kh., 18, 118.2 |
| triprakārā prakartavyā sāraṇā tu tridhā tridhā // | Kontext |
| RRÅ, V.kh., 18, 180.1 |
| kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 19, 137.2 |
| yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // | Kontext |
| RRÅ, V.kh., 3, 2.1 |
| śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |
| RRS, 10, 18.1 |
| tattadbhedamṛdodbhūtā tattadviḍavilepitā / | Kontext |
| RRS, 11, 129.2 |
| śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // | Kontext |
| RRS, 4, 8.2 |
| surakṣyāṇi sujātīni ratnānyuktāni siddhaye // | Kontext |
| RRS, 5, 218.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext |
| RRS, 8, 32.1 |
| nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / | Kontext |
| RRS, 8, 85.2 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Kontext |