| RājNigh, 13, 150.2 |
| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // | Kontext |
| RCūM, 12, 4.1 |
| māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca / | Kontext |
| RCūM, 12, 5.3 |
| pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // | Kontext |
| RPSudh, 7, 3.2 |
| dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam // | Kontext |
| RPSudh, 7, 5.2 |
| māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // | Kontext |
| RRS, 4, 9.0 |
| māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca // | Kontext |
| RRS, 4, 11.2 |
| pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // | Kontext |