| RAdhy, 1, 111.1 | 
	| karkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ / | Kontext | 
	| RArṇ, 10, 57.2 | 
	| karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam // | Kontext | 
	| RArṇ, 12, 123.1 | 
	| padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī / | Kontext | 
	| RArṇ, 12, 348.2 | 
	| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Kontext | 
	| RArṇ, 12, 368.1 | 
	| prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā / | Kontext | 
	| RArṇ, 12, 377.2 | 
	| triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ // | Kontext | 
	| RCint, 3, 219.1 | 
	| saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet / | Kontext | 
	| RCint, 6, 78.1 | 
	| medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ / | Kontext | 
	| RCūM, 12, 4.2 | 
	| śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // | Kontext | 
	| RCūM, 15, 37.1 | 
	| dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ / | Kontext | 
	| RCūM, 15, 59.1 | 
	| maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ / | Kontext | 
	| RCūM, 3, 25.2 | 
	| sadayaḥ padmahastaśca saṃyojyo rasavaidyake // | Kontext | 
	| RCūM, 3, 26.1 | 
	| patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ / | Kontext | 
	| RCūM, 9, 25.2 | 
	| sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ // | Kontext | 
	| RHT, 2, 17.2 | 
	| phaṇinayanāmbujamārkavakarkoṭīciñcikāsvedāt // | Kontext | 
	| RMañj, 2, 59.2 | 
	| saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet // | Kontext | 
	| RMañj, 4, 8.1 | 
	| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / | Kontext | 
	| RMañj, 6, 195.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam / | Kontext | 
	| RMañj, 6, 292.2 | 
	| padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā // | Kontext | 
	| RPSudh, 2, 55.2 | 
	| bandhamāyāti vegena yathā sūryodaye 'mbujam // | Kontext | 
	| RPSudh, 3, 11.2 | 
	| kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Kontext | 
	| RPSudh, 3, 21.1 | 
	| divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Kontext | 
	| RPSudh, 3, 46.2 | 
	| vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā // | Kontext | 
	| RPSudh, 7, 4.1 | 
	| mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Kontext | 
	| RRÅ, V.kh., 1, 44.1 | 
	| yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā / | Kontext | 
	| RRÅ, V.kh., 1, 52.1 | 
	| kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam / | Kontext | 
	| RRÅ, V.kh., 1, 54.1 | 
	| kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam / | Kontext | 
	| RRÅ, V.kh., 18, 2.2 | 
	| padmakandaṃ kṣīrakandaṃ samaṃ nāgabalā tathā // | Kontext | 
	| RRÅ, V.kh., 19, 49.1 | 
	| bhasmanā pūrvavannāgaṃ śākasya vārijasya vā / | Kontext | 
	| RRÅ, V.kh., 3, 11.1 | 
	| udumbarasomalatā kumbhī puṣkaramūlakam / | Kontext | 
	| RRS, 10, 90.2 | 
	| sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ // | Kontext | 
	| RRS, 11, 49.2 | 
	| karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ / | Kontext | 
	| RRS, 11, 114.1 | 
	| kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam / | Kontext | 
	| RRS, 4, 10.1 | 
	| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Kontext | 
	| RRS, 7, 27.2 | 
	| sadayaḥ padmahastaśca saṃyojyo rasavaidyake // | Kontext | 
	| RRS, 7, 28.1 | 
	| patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 227.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 264.1 | 
	| padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet / | Kontext |