| RAdhy, 1, 481.1 |
| tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ / | Kontext |
| RArṇ, 6, 69.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ / | Kontext |
| RājNigh, 13, 181.1 |
| na nimno nirmalo gātramasṛṇo gurudīptikaḥ / | Kontext |
| RājNigh, 13, 188.1 |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Kontext |
| RājNigh, 13, 194.2 |
| sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate // | Kontext |
| RCūM, 12, 4.2 |
| śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // | Kontext |
| RCūM, 12, 8.1 |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Kontext |
| RCūM, 12, 51.1 |
| vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext |
| RCūM, 14, 145.1 |
| drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Kontext |
| RHT, 5, 50.1 |
| āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / | Kontext |
| RMañj, 1, 15.1 |
| antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ / | Kontext |
| RPSudh, 4, 23.2 |
| yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret / | Kontext |
| RPSudh, 4, 95.1 |
| chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam / | Kontext |
| RPSudh, 5, 25.1 |
| sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam / | Kontext |
| RPSudh, 7, 4.1 |
| mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Kontext |
| RPSudh, 7, 8.1 |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Kontext |
| RPSudh, 7, 49.1 |
| svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā / | Kontext |
| RRÅ, R.kh., 5, 19.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ / | Kontext |
| RRÅ, V.kh., 3, 3.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ / | Kontext |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Kontext |
| RRS, 4, 10.1 |
| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Kontext |
| RRS, 4, 14.1 |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Kontext |
| RRS, 4, 57.1 |
| vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext |
| RRS, 5, 170.1 |
| drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Kontext |