| RājNigh, 13, 160.2 |
| samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // | Kontext |
| RCint, 8, 169.1 |
| samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / | Kontext |
| RCūM, 12, 5.1 |
| vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / | Kontext |
| RCūM, 12, 11.1 |
| pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam / | Kontext |
| RCūM, 12, 17.1 |
| puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / | Kontext |
| RCūM, 12, 48.2 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext |
| RCūM, 12, 51.1 |
| vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext |
| RHT, 18, 61.2 |
| paścādvartiḥ kāryā pātre dhṛtvāyase ca same // | Kontext |
| RPSudh, 2, 60.2 |
| kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām // | Kontext |
| RPSudh, 7, 4.2 |
| samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // | Kontext |
| RPSudh, 7, 17.2 |
| taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam // | Kontext |
| RPSudh, 7, 46.1 |
| dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca / | Kontext |
| RPSudh, 7, 49.1 |
| svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā / | Kontext |
| RRĂ…, V.kh., 20, 18.2 |
| unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam // | Kontext |
| RRS, 4, 10.2 |
| vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // | Kontext |
| RRS, 4, 18.1 |
| pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam / | Kontext |
| RRS, 4, 24.1 |
| puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / | Kontext |
| RRS, 4, 54.1 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext |
| RRS, 4, 57.1 |
| vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext |