| BhPr, 1, 8, 114.1 | 
	| te nipeturghanadhvānācchikhareṣu mahībhṛtām / | Kontext | 
	| BhPr, 1, 8, 115.1 | 
	| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Kontext | 
	| BhPr, 1, 8, 184.2 | 
	| śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ / | Kontext | 
	| RArṇ, 12, 168.1 | 
	| meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ / | Kontext | 
	| RArṇ, 12, 367.1 | 
	| jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī / | Kontext | 
	| RArṇ, 7, 27.1 | 
	| capalaścapalāvedhaṃ karoti ghanavaccalaḥ / | Kontext | 
	| RājNigh, 13, 156.1 | 
	| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Kontext | 
	| RCūM, 12, 21.2 | 
	| ambudendradhanurvāri naraṃ puṃvajramucyate // | Kontext | 
	| RPSudh, 3, 34.1 | 
	| supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Kontext | 
	| RRĂ…, V.kh., 15, 128.2 | 
	| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext | 
	| RRS, 4, 28.2 | 
	| ambudendradhanurvāritaraṃ puṃvajramucyate // | Kontext |