| BhPr, 1, 8, 173.2 | 
	|   rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ // | Kontext | 
	| BhPr, 1, 8, 175.1 | 
	|   striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ / | Kontext | 
	| BhPr, 1, 8, 176.1 | 
	|   striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet / | Kontext | 
	| RArṇ, 6, 68.2 | 
	|   puruṣāśca striyaścaiva napuṃsakam anukramāt // | Kontext | 
	| RArṇ, 6, 70.1 | 
	|   rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ / | Kontext | 
	| RArṇ, 6, 72.1 | 
	|   śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ / | Kontext | 
	| RArṇ, 6, 77.0 | 
	|   klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ // | Kontext | 
	| RCint, 7, 50.2 | 
	|   strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet // | Kontext | 
	| RCint, 7, 52.0 | 
	|   rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // | Kontext | 
	| RCint, 7, 54.2 | 
	|   strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam // | Kontext | 
	| RCint, 7, 56.1 | 
	|   strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca / | Kontext | 
	| RCūM, 12, 22.1 | 
	|   tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam / | Kontext | 
	| RCūM, 12, 23.1 | 
	|   strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext | 
	| RMañj, 3, 19.2 | 
	|   strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam // | Kontext | 
	| RMañj, 3, 21.1 | 
	|   strī tu striye pradātavyā klībe klībaṃ tathaiva ca / | Kontext | 
	| RPSudh, 7, 24.1 | 
	|   strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca / | Kontext | 
	| RPSudh, 7, 25.1 | 
	|   strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Kontext | 
	| RRÅ, R.kh., 5, 18.2 | 
	|   puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet // | Kontext | 
	| RRÅ, R.kh., 5, 20.1 | 
	|   rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ / | Kontext | 
	| RRÅ, R.kh., 5, 22.2 | 
	|   strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca // | Kontext | 
	| RRÅ, R.kh., 5, 36.1 | 
	|   striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ / | Kontext | 
	| RRÅ, V.kh., 3, 2.2 | 
	|   puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet // | Kontext | 
	| RRÅ, V.kh., 3, 4.1 | 
	|   rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ / | Kontext | 
	| RRÅ, V.kh., 3, 5.2 | 
	|   strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam // | Kontext | 
	| RRS, 4, 29.1 | 
	|   tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam / | Kontext | 
	| RRS, 4, 30.1 | 
	|   strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |