| BhPr, 1, 8, 16.1 |
| dvitīyād apatannetrād aśrubindustu vāmakāt / | Kontext |
| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext |
| RAdhy, 1, 62.1 |
| stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet / | Kontext |
| RAdhy, 1, 62.1 |
| stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet / | Kontext |
| RAdhy, 1, 129.1 |
| kapilo 'tha nirudgāro vipruṣo naiva muñcati / | Kontext |
| RAdhy, 1, 234.2 |
| stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 234.2 |
| stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 235.2 |
| stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā // | Kontext |
| RAdhy, 1, 239.1 |
| palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet / | Kontext |
| RAdhy, 1, 239.1 |
| palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet / | Kontext |
| RAdhy, 1, 241.1 |
| piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet / | Kontext |
| RAdhy, 1, 241.1 |
| piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet / | Kontext |
| RAdhy, 1, 369.2 |
| prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // | Kontext |
| RAdhy, 1, 392.1 |
| kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ / | Kontext |
| RAdhy, 1, 428.1 |
| kṣipedbindumahorātraṃ muhurbhūnāgasatvajam / | Kontext |
| RArṇ, 11, 76.1 |
| kapilo 'tha nirudgārivipluṣaś caiva muñcati / | Kontext |
| RArṇ, 11, 174.2 |
| caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet // | Kontext |
| RArṇ, 12, 203.1 |
| bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ / | Kontext |
| RArṇ, 12, 221.2 |
| mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet // | Kontext |
| RArṇ, 12, 222.2 |
| yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // | Kontext |
| RArṇ, 6, 56.2 |
| vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi // | Kontext |
| RArṇ, 6, 66.1 |
| pibatāṃ bindavo devi patitā bhūmimaṇḍale / | Kontext |
| RArṇ, 6, 67.1 |
| bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā / | Kontext |
| RArṇ, 7, 4.1 |
| ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / | Kontext |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Kontext |
| RCint, 5, 21.2 |
| stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ / | Kontext |
| RCint, 5, 21.2 |
| stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ / | Kontext |
| RCint, 7, 6.2 |
| sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // | Kontext |
| RCint, 8, 118.1 |
| yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām / | Kontext |
| RCūM, 11, 18.2 |
| tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // | Kontext |
| RCūM, 14, 93.1 |
| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RCūM, 14, 209.1 |
| bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Kontext |
| RHT, 18, 62.1 |
| dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam / | Kontext |
| RHT, 18, 66.2 |
| nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva // | Kontext |
| RHT, 18, 66.2 |
| nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva // | Kontext |
| RHT, 5, 26.1 |
| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Kontext |
| RHT, 5, 26.1 |
| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Kontext |
| RKDh, 1, 1, 51.2 |
| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Kontext |
| RKDh, 1, 1, 60.3 |
| tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ // | Kontext |
| RKDh, 1, 1, 63.1 |
| pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate / | Kontext |
| RKDh, 1, 1, 63.1 |
| pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate / | Kontext |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext |
| RMañj, 4, 4.2 |
| mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // | Kontext |
| RPSudh, 4, 64.1 |
| tailabiṃdurjale kṣipto na cātiprasṛto bhavet / | Kontext |
| RPSudh, 6, 50.2 |
| tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // | Kontext |
| RRÅ, R.kh., 4, 25.2 |
| stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet // | Kontext |
| RRÅ, R.kh., 4, 25.2 |
| stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet // | Kontext |
| RRÅ, R.kh., 4, 32.2 |
| stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // | Kontext |
| RRÅ, R.kh., 4, 32.2 |
| stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // | Kontext |
| RRÅ, R.kh., 7, 29.1 |
| vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi / | Kontext |
| RRÅ, R.kh., 9, 2.1 |
| pātre yasminprasarati na cettailabindurvisṛṣṭaḥ / | Kontext |
| RRÅ, V.kh., 10, 74.1 |
| bāṣpāṇāṃ budbudānāṃ ca bahūnām udgamo yadā / | Kontext |
| RRÅ, V.kh., 14, 23.1 |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 14, 23.1 |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 15, 49.1 |
| caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / | Kontext |
| RRÅ, V.kh., 18, 101.1 |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 18, 101.1 |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 122.1 |
| stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / | Kontext |
| RRÅ, V.kh., 19, 122.1 |
| stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / | Kontext |
| RRÅ, V.kh., 20, 118.2 |
| bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 20, 118.2 |
| bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 20, 121.2 |
| stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 121.2 |
| stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 123.1 |
| stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / | Kontext |
| RRÅ, V.kh., 20, 123.1 |
| stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / | Kontext |
| RRÅ, V.kh., 4, 2.2 |
| stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ // | Kontext |
| RRÅ, V.kh., 4, 2.2 |
| stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ // | Kontext |
| RRÅ, V.kh., 9, 27.1 |
| stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 27.1 |
| stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ / | Kontext |
| RRS, 3, 31.1 |
| tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / | Kontext |
| RRS, 5, 95.1 |
| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Kontext |
| RRS, 5, 129.1 |
| yatpātrādhyuṣite toye tailabindurna sarpati / | Kontext |
| RSK, 1, 14.1 |
| sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam / | Kontext |
| RSK, 1, 14.1 |
| sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam / | Kontext |
| RSK, 2, 36.1 |
| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |