| BhPr, 2, 3, 95.0 |
| satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Kontext |
| BhPr, 2, 3, 106.2 |
| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // | Kontext |
| RCint, 6, 20.2 |
| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // | Kontext |
| RCūM, 12, 35.1 |
| satyavāk etadvajrasya māraṇam / | Kontext |
| RCūM, 16, 55.2 |
| sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // | Kontext |
| RCūM, 3, 25.1 |
| dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ / | Kontext |
| RCūM, 3, 33.2 |
| śucīnāṃ satyavākyānāmāstikānāṃ manasvinām // | Kontext |
| RMañj, 1, 13.1 |
| śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ / | Kontext |
| RPSudh, 1, 5.1 |
| prathamaṃ pāradotpattiṃ kathayāmi yathātatham / | Kontext |
| RPSudh, 1, 27.1 |
| kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ / | Kontext |
| RPSudh, 1, 36.2 |
| prajāyate vistareṇa kathayāmi yathātatham // | Kontext |
| RPSudh, 2, 22.2 |
| mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ // | Kontext |
| RPSudh, 2, 27.2 |
| bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 2, 35.1 |
| vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham / | Kontext |
| RPSudh, 2, 56.2 |
| śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ // | Kontext |
| RPSudh, 2, 71.2 |
| tadahaṃ kathayiṣyāmi sādhakārthe yathātatham // | Kontext |
| RPSudh, 2, 90.2 |
| kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā // | Kontext |
| RRÅ, V.kh., 17, 44.2 |
| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // | Kontext |
| RRÅ, V.kh., 5, 35.1 |
| kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam / | Kontext |
| RRÅ, V.kh., 7, 64.1 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam / | Kontext |
| RRÅ, V.kh., 7, 127.2 |
| vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // | Kontext |
| RRS, 4, 40.1 |
| satyavāk etadvajrasya māraṇam / | Kontext |
| RRS, 5, 137.1 |
| anubhūtaṃ mayā satyaṃ sarvarogajarāpaham / | Kontext |
| RRS, 7, 35.1 |
| śucīnāṃ satyavākyānāmāstikānāṃ manasvinām / | Kontext |
| ŚdhSaṃh, 2, 11, 53.1 |
| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā / | Kontext |