| ÅK, 1, 25, 112.2 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // | Kontext |
| ÅK, 1, 25, 113.2 |
| rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // | Kontext |
| ÅK, 1, 26, 14.1 |
| yantre lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| ÅK, 1, 26, 14.2 |
| tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam // | Kontext |
| ÅK, 1, 26, 15.1 |
| pūrvapātropari nyasya svalpapātropari kṣipet / | Kontext |
| ÅK, 1, 26, 15.1 |
| pūrvapātropari nyasya svalpapātropari kṣipet / | Kontext |
| ÅK, 1, 26, 15.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext |
| ÅK, 1, 26, 17.1 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext |
| ÅK, 1, 26, 77.2 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // | Kontext |
| ÅK, 1, 26, 79.2 |
| pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi // | Kontext |
| ÅK, 1, 26, 80.1 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / | Kontext |
| ÅK, 1, 26, 80.1 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / | Kontext |
| ÅK, 1, 26, 90.2 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // | Kontext |
| ÅK, 1, 26, 139.2 |
| sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // | Kontext |
| ÅK, 1, 26, 140.2 |
| kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // | Kontext |
| ÅK, 1, 26, 173.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| ÅK, 1, 26, 233.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext |
| ÅK, 2, 1, 191.1 |
| daradaṃ pātanāyantre pātitaṃ ca jalāśaye / | Kontext |
| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext |
| BhPr, 2, 3, 31.1 |
| bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / | Kontext |
| BhPr, 2, 3, 32.1 |
| bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet / | Kontext |
| BhPr, 2, 3, 32.2 |
| kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // | Kontext |
| BhPr, 2, 3, 33.1 |
| bhāṇḍe vitastigambhīre madhye nihitakūpike / | Kontext |
| BhPr, 2, 3, 62.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| BhPr, 2, 3, 63.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| BhPr, 2, 3, 75.1 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext |
| BhPr, 2, 3, 84.2 |
| mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // | Kontext |
| BhPr, 2, 3, 97.2 |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // | Kontext |
| BhPr, 2, 3, 109.1 |
| cālayellauhaje pātre yāvatpātraṃ sulohitam / | Kontext |
| BhPr, 2, 3, 109.1 |
| cālayellauhaje pātre yāvatpātraṃ sulohitam / | Kontext |
| BhPr, 2, 3, 131.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| BhPr, 2, 3, 132.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext |
| BhPr, 2, 3, 134.2 |
| vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre / | Kontext |
| BhPr, 2, 3, 140.3 |
| catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ // | Kontext |
| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Kontext |
| BhPr, 2, 3, 142.2 |
| pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // | Kontext |
| BhPr, 2, 3, 143.1 |
| punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ / | Kontext |
| BhPr, 2, 3, 143.1 |
| punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ / | Kontext |
| BhPr, 2, 3, 146.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Kontext |
| BhPr, 2, 3, 149.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam / | Kontext |
| BhPr, 2, 3, 162.2 |
| naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam // | Kontext |
| BhPr, 2, 3, 205.1 |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet / | Kontext |
| BhPr, 2, 3, 214.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext |
| MPālNigh, 4, 67.1 |
| kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam / | Kontext |
| RAdhy, 1, 48.1 |
| utthāpayen nirudhyātha pātrasampuṭamadhyagam / | Kontext |
| RAdhy, 1, 64.1 |
| pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / | Kontext |
| RAdhy, 1, 210.1 |
| uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam / | Kontext |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 325.1 |
| nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam / | Kontext |
| RAdhy, 1, 430.1 |
| yasmin vāripalaṃ māti tanmātre kāṃtapātrake / | Kontext |
| RAdhy, 1, 431.2 |
| tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam // | Kontext |
| RAdhy, 1, 432.1 |
| tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet / | Kontext |
| RAdhy, 1, 470.1 |
| kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / | Kontext |
| RAdhy, 1, 470.2 |
| tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // | Kontext |
| RArṇ, 10, 7.3 |
| yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati / | Kontext |
| RArṇ, 10, 22.1 |
| aniyamya yadā sūtaṃ jārayet kāñjikāśaye / | Kontext |
| RArṇ, 10, 56.2 |
| ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // | Kontext |
| RArṇ, 11, 19.2 |
| mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // | Kontext |
| RArṇ, 11, 35.1 |
| nidhāya tāmrapātre tu gharṣayettacca suvrate / | Kontext |
| RArṇ, 11, 35.2 |
| navavāraṃ tato devi lohapātre tu jārayet // | Kontext |
| RArṇ, 11, 38.2 |
| pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // | Kontext |
| RArṇ, 11, 62.2 |
| yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Kontext |
| RArṇ, 11, 63.2 |
| pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // | Kontext |
| RArṇ, 11, 171.1 |
| tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite / | Kontext |
| RArṇ, 12, 17.1 |
| ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet / | Kontext |
| RArṇ, 12, 53.3 |
| bhāvayet dinamekaṃ tu pātre bhāskaranirmite // | Kontext |
| RArṇ, 12, 59.3 |
| pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // | Kontext |
| RArṇ, 12, 220.1 |
| tripalaṃ kāntapātre vā pātre'lābumaye'pi vā / | Kontext |
| RArṇ, 12, 220.1 |
| tripalaṃ kāntapātre vā pātre'lābumaye'pi vā / | Kontext |
| RArṇ, 12, 226.1 |
| sthāpayennāgasindūraṃ pātre'lābumaye tataḥ / | Kontext |
| RArṇ, 12, 276.2 |
| pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet / | Kontext |
| RArṇ, 12, 293.2 |
| āyase tāmrapātre vā pātre'lābumaye'thavā / | Kontext |
| RArṇ, 12, 293.2 |
| āyase tāmrapātre vā pātre'lābumaye'thavā / | Kontext |
| RArṇ, 12, 308.2 |
| madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // | Kontext |
| RArṇ, 12, 365.2 |
| ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // | Kontext |
| RArṇ, 14, 87.2 |
| tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // | Kontext |
| RArṇ, 14, 107.1 |
| mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt / | Kontext |
| RArṇ, 14, 124.1 |
| vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye / | Kontext |
| RArṇ, 14, 169.1 |
| kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā / | Kontext |
| RArṇ, 15, 7.2 |
| jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet // | Kontext |
| RArṇ, 15, 63.1 |
| sutapte lohapātre ca kṣipecca palapūrṇakam / | Kontext |
| RArṇ, 15, 85.1 |
| dīpayenmṛnmaye pātre rasena saha saṃyutam / | Kontext |
| RArṇ, 16, 61.3 |
| pācayenmṛnmaye pātre bhavet kuṅkumasannibham // | Kontext |
| RArṇ, 17, 155.2 |
| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Kontext |
| RArṇ, 17, 160.1 |
| mardayenmṛnmaye pātre palapañcakapannagam / | Kontext |
| RArṇ, 4, 4.1 |
| saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam / | Kontext |
| RArṇ, 4, 7.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext |
| RArṇ, 4, 7.2 |
| mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / | Kontext |
| RArṇ, 4, 59.1 |
| mṛnmaye lohapātre vā ayaskāntamaye 'thavā / | Kontext |
| RArṇ, 6, 25.2 |
| sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // | Kontext |
| RArṇ, 6, 36.1 |
| kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / | Kontext |
| RArṇ, 6, 38.2 |
| lepayettena kalkena kāṃsyapātre nidhāpayet / | Kontext |
| RArṇ, 6, 58.1 |
| yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet / | Kontext |
| RArṇ, 6, 117.2 |
| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Kontext |
| RArṇ, 7, 21.3 |
| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Kontext |
| RArṇ, 7, 70.1 |
| tāpito badarāṅgāraiḥ ghṛtākte lohabhājane / | Kontext |
| RArṇ, 7, 86.2 |
| vipacedāyase pātre goghṛtena vimiśritam // | Kontext |
| RArṇ, 9, 12.2 |
| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Kontext |
| RājNigh, 13, 157.1 |
| lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / | Kontext |
| RājNigh, 13, 184.2 |
| yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate // | Kontext |
| RājNigh, 13, 188.1 |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Kontext |
| RCint, 2, 8.0 |
| no preview | Kontext |
| RCint, 2, 21.1 |
| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext |
| RCint, 3, 13.2 |
| dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // | Kontext |
| RCint, 3, 15.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // | Kontext |
| RCint, 3, 18.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / | Kontext |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Kontext |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Kontext |
| RCint, 3, 21.2 |
| yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // | Kontext |
| RCint, 3, 22.2 |
| sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / | Kontext |
| RCint, 3, 22.2 |
| sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / | Kontext |
| RCint, 3, 25.1 |
| naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake / | Kontext |
| RCint, 3, 25.2 |
| ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // | Kontext |
| RCint, 3, 39.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Kontext |
| RCint, 3, 70.2 |
| lohapātre pacedyantre haṃsapākāgnimānavit // | Kontext |
| RCint, 3, 80.2 |
| bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // | Kontext |
| RCint, 3, 86.1 |
| śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / | Kontext |
| RCint, 3, 87.1 |
| saṃruddho lohapātryātha dhmāto grasati kāñcanam / | Kontext |
| RCint, 3, 88.1 |
| aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ / | Kontext |
| RCint, 3, 88.2 |
| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / | Kontext |
| RCint, 3, 88.3 |
| aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // | Kontext |
| RCint, 3, 117.1 |
| gandhakena hataṃ nāgaṃ jārayet kamalodare / | Kontext |
| RCint, 4, 31.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext |
| RCint, 4, 33.1 |
| ekīkṛtya lohapātre pācayenmṛdunāgninā / | Kontext |
| RCint, 5, 2.1 |
| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Kontext |
| RCint, 5, 4.1 |
| lauhapātre vinikṣipya ghṛtam agnau pratāpayet / | Kontext |
| RCint, 5, 13.1 |
| anena lauhapātrasthaṃ bhāvayet pūrvagandhakam / | Kontext |
| RCint, 5, 15.2 |
| tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RCint, 6, 52.1 |
| bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet / | Kontext |
| RCint, 6, 60.1 |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake / | Kontext |
| RCint, 7, 21.1 |
| viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane / | Kontext |
| RCint, 7, 59.1 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / | Kontext |
| RCint, 7, 86.2 |
| mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // | Kontext |
| RCint, 7, 105.1 |
| kṛtvā tadāyase pātre lauhadarvyā ca cālayet / | Kontext |
| RCint, 8, 18.2 |
| kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake // | Kontext |
| RCint, 8, 34.1 |
| ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Kontext |
| RCint, 8, 43.1 |
| lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge / | Kontext |
| RCint, 8, 67.2 |
| tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane // | Kontext |
| RCint, 8, 68.2 |
| kṛtvā lohamaye pātre sārdre vā liptarandhake // | Kontext |
| RCint, 8, 73.1 |
| aṣṭau palāni dattvā tu sarpiṣo lohabhājane / | Kontext |
| RCint, 8, 132.1 |
| tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya / | Kontext |
| RCint, 8, 134.1 |
| atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / | Kontext |
| RCint, 8, 139.1 |
| kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām / | Kontext |
| RCint, 8, 139.1 |
| kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām / | Kontext |
| RCint, 8, 140.1 |
| tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ / | Kontext |
| RCint, 8, 154.2 |
| godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // | Kontext |
| RCint, 8, 154.2 |
| godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // | Kontext |
| RCint, 8, 155.2 |
| bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // | Kontext |
| RCint, 8, 169.1 |
| samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / | Kontext |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext |
| RCint, 8, 226.2 |
| lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet // | Kontext |
| RCint, 8, 264.2 |
| snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // | Kontext |
| RCūM, 10, 126.2 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam // | Kontext |
| RCūM, 11, 18.1 |
| druto vinipatedgandho binduśaḥ kācabhājane / | Kontext |
| RCūM, 11, 21.2 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // | Kontext |
| RCūM, 12, 36.2 |
| kāsamardarasāpūrṇalohapātre niveśitam // | Kontext |
| RCūM, 14, 74.1 |
| tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param / | Kontext |
| RCūM, 14, 93.1 |
| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RCūM, 14, 118.2 |
| pacellohamaye pātre lohadarvyā vighaṭṭayet // | Kontext |
| RCūM, 14, 176.2 |
| krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // | Kontext |
| RCūM, 14, 181.1 |
| tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam / | Kontext |
| RCūM, 14, 201.1 |
| tatra prādeśike gartte sīsapātraṃ nidhāya ca / | Kontext |
| RCūM, 14, 202.2 |
| ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet // | Kontext |
| RCūM, 14, 217.1 |
| bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / | Kontext |
| RCūM, 14, 218.1 |
| dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / | Kontext |
| RCūM, 14, 228.2 |
| adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RCūM, 15, 49.2 |
| bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Kontext |
| RCūM, 15, 55.1 |
| aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet / | Kontext |
| RCūM, 16, 18.2 |
| daśāṃśatāmrapātrastharaseśvaravimarditam // | Kontext |
| RCūM, 16, 22.2 |
| tato nikṣipya lohāśmakambūnāmeva bhājane // | Kontext |
| RCūM, 16, 44.2 |
| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // | Kontext |
| RCūM, 16, 52.2 |
| sa pātrastho'gnisaṃtapto na gacchati kathañcana // | Kontext |
| RCūM, 4, 113.1 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ / | Kontext |
| RCūM, 4, 114.1 |
| rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext |
| RCūM, 5, 14.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| RCūM, 5, 14.2 |
| tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam // | Kontext |
| RCūM, 5, 15.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Kontext |
| RCūM, 5, 15.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Kontext |
| RCūM, 5, 15.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext |
| RCūM, 5, 17.1 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext |
| RCūM, 5, 29.1 |
| pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / | Kontext |
| RCūM, 5, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Kontext |
| RCūM, 5, 36.2 |
| tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Kontext |
| RCūM, 5, 46.2 |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam // | Kontext |
| RCūM, 5, 67.2 |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Kontext |
| RCūM, 5, 74.2 |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // | Kontext |
| RCūM, 5, 77.2 |
| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // | Kontext |
| RCūM, 5, 79.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RCūM, 5, 81.1 |
| pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / | Kontext |
| RCūM, 5, 81.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RCūM, 5, 81.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RCūM, 5, 89.2 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Kontext |
| RCūM, 5, 90.1 |
| kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / | Kontext |
| RCūM, 5, 94.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext |
| RCūM, 5, 122.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RCūM, 5, 158.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext |
| RHT, 10, 10.2 |
| muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati // | Kontext |
| RHT, 14, 2.1 |
| pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt / | Kontext |
| RHT, 18, 61.2 |
| paścādvartiḥ kāryā pātre dhṛtvāyase ca same // | Kontext |
| RHT, 2, 9.1 |
| aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam / | Kontext |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Kontext |
| RHT, 2, 11.1 |
| tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / | Kontext |
| RHT, 2, 12.2 |
| saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ // | Kontext |
| RHT, 3, 7.1 |
| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Kontext |
| RHT, 3, 18.2 |
| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Kontext |
| RHT, 5, 8.2 |
| etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // | Kontext |
| RHT, 6, 4.1 |
| uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ / | Kontext |
| RHT, 6, 5.2 |
| tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam // | Kontext |
| RHT, 6, 6.2 |
| pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva // | Kontext |
| RHT, 6, 16.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Kontext |
| RKDh, 1, 1, 22.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 1, 37.1 |
| etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram / | Kontext |
| RKDh, 1, 1, 37.3 |
| tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // | Kontext |
| RKDh, 1, 1, 37.3 |
| tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // | Kontext |
| RKDh, 1, 1, 39.1 |
| pātram etattu gartasthe pātre yatnena vinyaset / | Kontext |
| RKDh, 1, 1, 39.1 |
| pātram etattu gartasthe pātre yatnena vinyaset / | Kontext |
| RKDh, 1, 1, 41.1 |
| uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet / | Kontext |
| RKDh, 1, 1, 41.2 |
| adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ // | Kontext |
| RKDh, 1, 1, 49.2 |
| uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet // | Kontext |
| RKDh, 1, 1, 55.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / | Kontext |
| RKDh, 1, 1, 55.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / | Kontext |
| RKDh, 1, 1, 60.2 |
| cullyām āropayet pātraṃ gambhīraṃ kalkapūritam / | Kontext |
| RKDh, 1, 1, 62.1 |
| tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam / | Kontext |
| RKDh, 1, 1, 62.2 |
| pidhāya pātrāntarato madhye svalpakacolake // | Kontext |
| RKDh, 1, 1, 63.3 |
| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Kontext |
| RKDh, 1, 1, 64.2 |
| snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / | Kontext |
| RKDh, 1, 1, 64.2 |
| snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / | Kontext |
| RKDh, 1, 1, 65.2 |
| sacchidram iti chidraṃ cātra pātrādhastājjñeyam / | Kontext |
| RKDh, 1, 1, 71.5 |
| sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam / | Kontext |
| RKDh, 1, 1, 75.2 |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam / | Kontext |
| RKDh, 1, 1, 76.4 |
| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Kontext |
| RKDh, 1, 1, 103.2 |
| tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / | Kontext |
| RKDh, 1, 1, 110.2 |
| adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet // | Kontext |
| RKDh, 1, 1, 148.7 |
| jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / | Kontext |
| RKDh, 1, 1, 151.2 |
| pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ // | Kontext |
| RKDh, 1, 1, 162.1 |
| nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / | Kontext |
| RKDh, 1, 1, 162.1 |
| nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / | Kontext |
| RKDh, 1, 1, 186.1 |
| kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā / | Kontext |
| RMañj, 1, 27.2 |
| uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ // | Kontext |
| RMañj, 2, 30.2 |
| saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // | Kontext |
| RMañj, 2, 47.2 |
| lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // | Kontext |
| RMañj, 3, 8.1 |
| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RMañj, 3, 9.1 |
| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Kontext |
| RMañj, 3, 15.1 |
| tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet / | Kontext |
| RMañj, 3, 27.1 |
| kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / | Kontext |
| RMañj, 3, 80.2 |
| kṛtvā tadāyase pātre lohadarvyātha cālayet // | Kontext |
| RMañj, 3, 95.2 |
| dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // | Kontext |
| RMañj, 4, 12.1 |
| viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane / | Kontext |
| RMañj, 5, 9.2 |
| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Kontext |
| RMañj, 5, 30.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // | Kontext |
| RMañj, 5, 33.1 |
| cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham / | Kontext |
| RMañj, 5, 40.1 |
| bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet / | Kontext |
| RMañj, 5, 53.1 |
| yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / | Kontext |
| RMañj, 5, 60.2 |
| dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // | Kontext |
| RMañj, 6, 8.2 |
| mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // | Kontext |
| RMañj, 6, 14.2 |
| bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // | Kontext |
| RMañj, 6, 29.2 |
| bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // | Kontext |
| RMañj, 6, 38.1 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Kontext |
| RMañj, 6, 48.1 |
| mardayettena kalkena tāmrapātrodaraṃ lipet / | Kontext |
| RMañj, 6, 49.2 |
| tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak // | Kontext |
| RMañj, 6, 59.2 |
| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // | Kontext |
| RMañj, 6, 85.1 |
| vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak / | Kontext |
| RMañj, 6, 145.2 |
| lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // | Kontext |
| RMañj, 6, 154.1 |
| golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / | Kontext |
| RMañj, 6, 155.1 |
| lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ / | Kontext |
| RMañj, 6, 160.2 |
| lohapātre ca lavaṇaṃ athopari nidhāpayet // | Kontext |
| RMañj, 6, 199.1 |
| piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / | Kontext |
| RMañj, 6, 231.1 |
| bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / | Kontext |
| RMañj, 6, 231.1 |
| bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / | Kontext |
| RMañj, 6, 261.1 |
| ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / | Kontext |
| RMañj, 6, 297.2 |
| veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // | Kontext |
| RMañj, 6, 298.1 |
| bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / | Kontext |
| RPSudh, 1, 34.2 |
| lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite // | Kontext |
| RPSudh, 1, 57.2 |
| nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // | Kontext |
| RPSudh, 1, 80.2 |
| suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam // | Kontext |
| RPSudh, 1, 105.2 |
| tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // | Kontext |
| RPSudh, 1, 108.1 |
| sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / | Kontext |
| RPSudh, 1, 110.2 |
| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Kontext |
| RPSudh, 1, 110.2 |
| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Kontext |
| RPSudh, 1, 112.1 |
| nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / | Kontext |
| RPSudh, 1, 147.1 |
| pārado 'nyatame pātre drāvite 'tra niyojitaḥ / | Kontext |
| RPSudh, 10, 25.1 |
| pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RPSudh, 10, 49.1 |
| mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / | Kontext |
| RPSudh, 2, 62.1 |
| kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām / | Kontext |
| RPSudh, 2, 62.2 |
| bhājanāni ca catvāri caturdikṣu gatāni ca // | Kontext |
| RPSudh, 2, 85.1 |
| lohapātre suvistīrṇe tutthakasyālavālakam / | Kontext |
| RPSudh, 2, 86.2 |
| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Kontext |
| RPSudh, 3, 32.2 |
| karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ // | Kontext |
| RPSudh, 3, 40.2 |
| drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // | Kontext |
| RPSudh, 3, 55.1 |
| tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre / | Kontext |
| RPSudh, 3, 56.1 |
| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Kontext |
| RPSudh, 4, 48.1 |
| tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ / | Kontext |
| RPSudh, 4, 63.1 |
| śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret / | Kontext |
| RPSudh, 4, 76.1 |
| piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / | Kontext |
| RPSudh, 4, 99.2 |
| lohapātre drute nāge gharṣaṇaṃ tu prakārayet // | Kontext |
| RPSudh, 4, 113.2 |
| śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / | Kontext |
| RPSudh, 4, 117.1 |
| pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / | Kontext |
| RPSudh, 5, 84.1 |
| lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / | Kontext |
| RPSudh, 5, 110.1 |
| amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / | Kontext |
| RPSudh, 5, 132.1 |
| lohapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RPSudh, 6, 36.1 |
| bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / | Kontext |
| RPSudh, 6, 50.1 |
| vidrutaḥ patate gaṃdho binduśaḥ kācabhājane / | Kontext |
| RPSudh, 7, 61.2 |
| sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // | Kontext |
| RRÅ, R.kh., 2, 9.1 |
| uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ / | Kontext |
| RRÅ, R.kh., 2, 39.2 |
| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // | Kontext |
| RRÅ, R.kh., 4, 39.3 |
| apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // | Kontext |
| RRÅ, R.kh., 4, 41.2 |
| bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ // | Kontext |
| RRÅ, R.kh., 5, 5.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RRÅ, R.kh., 5, 6.1 |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, R.kh., 5, 8.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 6, 9.1 |
| dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet / | Kontext |
| RRÅ, R.kh., 6, 26.2 |
| ūrdhvapātraṃ nirūpyātha secayedamlakena tat // | Kontext |
| RRÅ, R.kh., 6, 41.2 |
| ekīkṛtya lauhapātre pācayenmṛduvahninā // | Kontext |
| RRÅ, R.kh., 7, 23.2 |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext |
| RRÅ, R.kh., 7, 23.2 |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext |
| RRÅ, R.kh., 7, 36.1 |
| mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / | Kontext |
| RRÅ, R.kh., 8, 63.1 |
| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext |
| RRÅ, R.kh., 8, 65.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // | Kontext |
| RRÅ, R.kh., 8, 78.2 |
| kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // | Kontext |
| RRÅ, R.kh., 8, 82.1 |
| bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Kontext |
| RRÅ, R.kh., 8, 85.1 |
| lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca / | Kontext |
| RRÅ, R.kh., 8, 86.1 |
| piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet / | Kontext |
| RRÅ, R.kh., 8, 86.2 |
| tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // | Kontext |
| RRÅ, R.kh., 8, 86.2 |
| tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // | Kontext |
| RRÅ, R.kh., 9, 2.1 |
| pātre yasminprasarati na cettailabindurvisṛṣṭaḥ / | Kontext |
| RRÅ, R.kh., 9, 17.1 |
| tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet / | Kontext |
| RRÅ, R.kh., 9, 21.1 |
| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / | Kontext |
| RRÅ, R.kh., 9, 33.2 |
| dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // | Kontext |
| RRÅ, R.kh., 9, 35.1 |
| sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet / | Kontext |
| RRÅ, R.kh., 9, 48.1 |
| yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake / | Kontext |
| RRÅ, R.kh., 9, 55.1 |
| pācayet tāmrapātre ca lauhadarvyā vicālayet / | Kontext |
| RRÅ, R.kh., 9, 58.2 |
| ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // | Kontext |
| RRÅ, V.kh., 1, 63.2 |
| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Kontext |
| RRÅ, V.kh., 10, 14.1 |
| caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet / | Kontext |
| RRÅ, V.kh., 10, 16.1 |
| bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet / | Kontext |
| RRÅ, V.kh., 10, 73.2 |
| vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Kontext |
| RRÅ, V.kh., 10, 75.2 |
| eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet // | Kontext |
| RRÅ, V.kh., 11, 4.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Kontext |
| RRÅ, V.kh., 11, 7.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / | Kontext |
| RRÅ, V.kh., 11, 27.1 |
| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, V.kh., 11, 35.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Kontext |
| RRÅ, V.kh., 12, 31.1 |
| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Kontext |
| RRÅ, V.kh., 12, 46.2 |
| sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // | Kontext |
| RRÅ, V.kh., 12, 80.1 |
| navasārairayaḥpātraṃ lepayettatra nikṣipet / | Kontext |
| RRÅ, V.kh., 13, 22.2 |
| cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 13, 77.1 |
| rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ / | Kontext |
| RRÅ, V.kh., 13, 101.2 |
| māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam // | Kontext |
| RRÅ, V.kh., 13, 103.1 |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Kontext |
| RRÅ, V.kh., 14, 8.1 |
| uddhṛtyoṣṇāranālena kṣālayellohapātrake / | Kontext |
| RRÅ, V.kh., 14, 8.2 |
| vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet // | Kontext |
| RRÅ, V.kh., 15, 43.2 |
| bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet / | Kontext |
| RRÅ, V.kh., 15, 98.2 |
| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Kontext |
| RRÅ, V.kh., 16, 6.2 |
| dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ // | Kontext |
| RRÅ, V.kh., 16, 104.1 |
| palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / | Kontext |
| RRÅ, V.kh., 16, 105.2 |
| vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // | Kontext |
| RRÅ, V.kh., 17, 6.1 |
| ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 17, 8.2 |
| liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // | Kontext |
| RRÅ, V.kh., 17, 15.2 |
| sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // | Kontext |
| RRÅ, V.kh., 17, 23.2 |
| yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet // | Kontext |
| RRÅ, V.kh., 17, 47.2 |
| udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // | Kontext |
| RRÅ, V.kh., 17, 58.2 |
| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Kontext |
| RRÅ, V.kh., 17, 66.2 |
| jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 17, 69.2 |
| iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet // | Kontext |
| RRÅ, V.kh., 18, 4.1 |
| sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / | Kontext |
| RRÅ, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 24.2 |
| kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // | Kontext |
| RRÅ, V.kh., 19, 27.1 |
| udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat / | Kontext |
| RRÅ, V.kh., 19, 39.2 |
| supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet // | Kontext |
| RRÅ, V.kh., 19, 41.2 |
| ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // | Kontext |
| RRÅ, V.kh., 19, 46.2 |
| pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext |
| RRÅ, V.kh., 19, 48.0 |
| pūrvavallohapātre tu sindūraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 50.1 |
| palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane / | Kontext |
| RRÅ, V.kh., 19, 52.2 |
| chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet // | Kontext |
| RRÅ, V.kh., 19, 53.2 |
| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext |
| RRÅ, V.kh., 19, 55.1 |
| navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 19, 58.2 |
| māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet // | Kontext |
| RRÅ, V.kh., 19, 69.1 |
| alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 19, 80.1 |
| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Kontext |
| RRÅ, V.kh., 19, 81.2 |
| tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet // | Kontext |
| RRÅ, V.kh., 19, 83.2 |
| kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / | Kontext |
| RRÅ, V.kh., 19, 88.1 |
| mardayenmṛṇmaye pātre hastena kṣaṇamātrakam / | Kontext |
| RRÅ, V.kh., 19, 96.2 |
| karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / | Kontext |
| RRÅ, V.kh., 19, 97.2 |
| navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā // | Kontext |
| RRÅ, V.kh., 19, 99.2 |
| tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet // | Kontext |
| RRÅ, V.kh., 19, 102.2 |
| tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane // | Kontext |
| RRÅ, V.kh., 19, 103.1 |
| veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / | Kontext |
| RRÅ, V.kh., 19, 108.1 |
| anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet / | Kontext |
| RRÅ, V.kh., 19, 108.2 |
| kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane // | Kontext |
| RRÅ, V.kh., 19, 130.1 |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Kontext |
| RRÅ, V.kh., 19, 130.1 |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Kontext |
| RRÅ, V.kh., 2, 5.2 |
| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext |
| RRÅ, V.kh., 2, 22.1 |
| kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim / | Kontext |
| RRÅ, V.kh., 2, 49.1 |
| saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā / | Kontext |
| RRÅ, V.kh., 20, 26.2 |
| sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ // | Kontext |
| RRÅ, V.kh., 20, 113.2 |
| cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // | Kontext |
| RRÅ, V.kh., 3, 67.3 |
| tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 69.0 |
| karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // | Kontext |
| RRÅ, V.kh., 3, 71.1 |
| taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet / | Kontext |
| RRÅ, V.kh., 3, 75.1 |
| ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / | Kontext |
| RRÅ, V.kh., 3, 80.2 |
| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Kontext |
| RRÅ, V.kh., 3, 97.2 |
| vastre baddhvā sāranāle bhāṇḍamadhye vimardayet // | Kontext |
| RRÅ, V.kh., 3, 108.1 |
| lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet / | Kontext |
| RRÅ, V.kh., 3, 115.1 |
| lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 4, 53.2 |
| lohapātre drute nāge cūrṇitaṃ rasakaṃ samam // | Kontext |
| RRÅ, V.kh., 4, 58.2 |
| mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // | Kontext |
| RRÅ, V.kh., 4, 159.2 |
| mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Kontext |
| RRÅ, V.kh., 6, 18.1 |
| mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 6, 29.2 |
| tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // | Kontext |
| RRÅ, V.kh., 6, 31.2 |
| mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // | Kontext |
| RRÅ, V.kh., 6, 53.2 |
| marditaṃ lepayettena tāmrapātraṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 6, 76.3 |
| mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // | Kontext |
| RRÅ, V.kh., 7, 60.2 |
| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Kontext |
| RRÅ, V.kh., 8, 30.2 |
| bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // | Kontext |
| RRÅ, V.kh., 8, 98.2 |
| dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // | Kontext |
| RRÅ, V.kh., 8, 102.1 |
| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 8, 122.2 |
| cālayellohapātre tu tailaṃ yāvattu jīryate // | Kontext |
| RRÅ, V.kh., 8, 143.2 |
| ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat // | Kontext |
| RRÅ, V.kh., 9, 48.1 |
| vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 9, 51.2 |
| kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 9, 52.2 |
| somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // | Kontext |
| RRÅ, V.kh., 9, 109.2 |
| kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // | Kontext |
| RRÅ, V.kh., 9, 110.1 |
| mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / | Kontext |
| RRS, 10, 27.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RRS, 10, 60.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext |
| RRS, 11, 37.1 |
| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane / | Kontext |
| RRS, 11, 39.2 |
| naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane / | Kontext |
| RRS, 11, 96.1 |
| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Kontext |
| RRS, 2, 111.2 |
| lohapātre vinikṣipya śodhayedatiyatnataḥ // | Kontext |
| RRS, 2, 161.1 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RRS, 3, 30.3 |
| druto nipatito gandho binduśaḥ kācabhājane // | Kontext |
| RRS, 3, 34.1 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / | Kontext |
| RRS, 3, 44.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRS, 3, 164.2 |
| vipacedāyase pātre mahiṣīkṣīrasaṃyutam // | Kontext |
| RRS, 4, 41.2 |
| kāsamardarasāpūrṇe lohapātre niveśitam // | Kontext |
| RRS, 4, 70.2 |
| amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // | Kontext |
| RRS, 4, 72.2 |
| indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet / | Kontext |
| RRS, 5, 56.2 |
| kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // | Kontext |
| RRS, 5, 57.2 |
| samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / | Kontext |
| RRS, 5, 58.2 |
| piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet // | Kontext |
| RRS, 5, 95.1 |
| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Kontext |
| RRS, 5, 129.1 |
| yatpātrādhyuṣite toye tailabindurna sarpati / | Kontext |
| RRS, 5, 134.1 |
| yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake / | Kontext |
| RRS, 5, 150.2 |
| secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ / | Kontext |
| RRS, 5, 174.1 |
| bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet / | Kontext |
| RRS, 5, 180.2 |
| kṣipennāgaṃ pacetpātre cālayellohacāṭunā // | Kontext |
| RRS, 5, 214.1 |
| tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam / | Kontext |
| RRS, 5, 237.1 |
| adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RRS, 7, 21.1 |
| śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ / | Kontext |
| RRS, 8, 97.1 |
| kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext |
| RRS, 8, 98.1 |
| rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / | Kontext |
| RRS, 9, 3.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / | Kontext |
| RRS, 9, 7.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / | Kontext |
| RRS, 9, 7.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / | Kontext |
| RRS, 9, 9.1 |
| athordhvabhājane liptasthāpitasya jale sudhīḥ / | Kontext |
| RRS, 9, 10.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Kontext |
| RRS, 9, 14.1 |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Kontext |
| RRS, 9, 14.2 |
| kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // | Kontext |
| RRS, 9, 24.2 |
| cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // | Kontext |
| RRS, 9, 25.1 |
| tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / | Kontext |
| RRS, 9, 34.1 |
| bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā / | Kontext |
| RRS, 9, 34.2 |
| tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // | Kontext |
| RRS, 9, 35.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Kontext |
| RRS, 9, 36.1 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Kontext |
| RRS, 9, 38.1 |
| antaḥkṛtarasālepatāmrapātramukhasya ca / | Kontext |
| RRS, 9, 38.2 |
| liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // | Kontext |
| RRS, 9, 39.1 |
| tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet / | Kontext |
| RRS, 9, 40.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext |
| RRS, 9, 44.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| RRS, 9, 44.2 |
| tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam // | Kontext |
| RRS, 9, 45.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Kontext |
| RRS, 9, 45.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Kontext |
| RRS, 9, 45.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // | Kontext |
| RRS, 9, 46.3 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // | Kontext |
| RRS, 9, 51.1 |
| catuṣprasthajalādhāraś caturaṅgulikānanaḥ / | Kontext |
| RRS, 9, 67.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RRS, 9, 69.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RRS, 9, 69.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RSK, 1, 14.2 |
| kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam // | Kontext |
| RSK, 1, 37.1 |
| tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ / | Kontext |
| RSK, 1, 37.2 |
| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Kontext |
| RSK, 2, 27.1 |
| mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext |
| RSK, 2, 36.1 |
| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RSK, 2, 52.1 |
| lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam / | Kontext |
| ŚdhSaṃh, 2, 11, 31.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| ŚdhSaṃh, 2, 11, 32.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| ŚdhSaṃh, 2, 11, 38.1 |
| mṛtpātre drāvite nāge lohadarvyā pracālayet / | Kontext |
| ŚdhSaṃh, 2, 11, 40.2 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 49.2 |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // | Kontext |
| ŚdhSaṃh, 2, 11, 55.2 |
| cālayellohaje pātre yāvatpātraṃ tu lohitam // | Kontext |
| ŚdhSaṃh, 2, 11, 55.2 |
| cālayellohaje pātre yāvatpātraṃ tu lohitam // | Kontext |
| ŚdhSaṃh, 2, 11, 64.2 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // | Kontext |
| ŚdhSaṃh, 2, 11, 84.2 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 95.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 96.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext |
| ŚdhSaṃh, 2, 11, 102.1 |
| nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / | Kontext |
| ŚdhSaṃh, 2, 11, 103.2 |
| tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 13.2 |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 42.2 |
| ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet // | Kontext |
| ŚdhSaṃh, 2, 12, 46.1 |
| mardayellepayettena tāmrapātrodaraṃ bhiṣak / | Kontext |
| ŚdhSaṃh, 2, 12, 48.2 |
| tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak // | Kontext |
| ŚdhSaṃh, 2, 12, 71.2 |
| tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam // | Kontext |
| ŚdhSaṃh, 2, 12, 91.2 |
| lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam // | Kontext |
| ŚdhSaṃh, 2, 12, 102.1 |
| bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 112.1 |
| rājate mṛnmaye pātre kācaje vāvalehayet / | Kontext |
| ŚdhSaṃh, 2, 12, 150.2 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 154.2 |
| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 183.1 |
| snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / | Kontext |
| ŚdhSaṃh, 2, 12, 184.2 |
| tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 185.2 |
| pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam // | Kontext |
| ŚdhSaṃh, 2, 12, 219.1 |
| ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak / | Kontext |
| ŚdhSaṃh, 2, 12, 241.2 |
| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // | Kontext |
| ŚdhSaṃh, 2, 12, 255.1 |
| lohapātre śarāvaṃ ca dattvopari vimudrayet / | Kontext |
| ŚdhSaṃh, 2, 12, 278.1 |
| atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 281.1 |
| lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ / | Kontext |