| KaiNigh, 2, 87.2 | 
	| viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut // | Kontext | 
	| RAdhy, 1, 1.1 | 
	| siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām / | Kontext | 
	| RājNigh, 13, 11.2 | 
	| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Kontext | 
	| RājNigh, 13, 148.2 | 
	| iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute // | Kontext | 
	| RājNigh, 13, 169.2 | 
	| āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // | Kontext | 
	| RājNigh, 13, 176.2 | 
	| sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // | Kontext | 
	| RājNigh, 13, 191.2 | 
	| gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham // | Kontext | 
	| RājNigh, 13, 213.2 | 
	| saubhāgyaṃ kurute nÂṝṇāṃ bhūṣaṇeṣu prayojitaḥ // | Kontext | 
	| RCint, 6, 71.1 | 
	| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / | Kontext | 
	| RCint, 6, 78.1 | 
	| medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ / | Kontext | 
	| RCint, 8, 80.2 | 
	| āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā // | Kontext | 
	| RCūM, 12, 49.2 | 
	| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Kontext | 
	| RCūM, 12, 66.1 | 
	| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / | Kontext | 
	| RRĂ…, R.kh., 1, 23.1 | 
	| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Kontext | 
	| RRĂ…, V.kh., 19, 127.3 | 
	| sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ // | Kontext | 
	| RRS, 4, 55.2 | 
	| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Kontext | 
	| RRS, 4, 76.2 | 
	| saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt // | Kontext | 
	| RRS, 5, 3.1 | 
	| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Kontext |