| ÅK, 1, 25, 84.2 | 
	| svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // | Kontext | 
	| BhPr, 1, 8, 14.1 | 
	| tripurasya vadhārthāya nirnimeṣair vilocanaiḥ / | Kontext | 
	| BhPr, 1, 8, 21.1 | 
	| tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam / | Kontext | 
	| BhPr, 1, 8, 100.2 | 
	| dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām // | Kontext | 
	| RAdhy, 1, 22.1 | 
	| sattvaghātaṃ karotyagnirviṣaṃ karoti ca / | Kontext | 
	| RAdhy, 1, 38.2 | 
	| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Kontext | 
	| RArṇ, 10, 48.2 | 
	| nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // | Kontext | 
	| RArṇ, 11, 2.2 | 
	| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext | 
	| RArṇ, 11, 73.2 | 
	| jīrṇena nāśamāyānti nātra kāryā vicāraṇā // | Kontext | 
	| RArṇ, 12, 201.1 | 
	| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / | Kontext | 
	| RCint, 3, 42.2 | 
	| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext | 
	| RCint, 3, 49.1 | 
	| gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / | Kontext | 
	| RCint, 3, 97.2 | 
	| yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // | Kontext | 
	| RCint, 8, 238.2 | 
	| vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Kontext | 
	| RCūM, 12, 50.1 | 
	| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Kontext | 
	| RHT, 4, 25.2 | 
	| yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute // | Kontext | 
	| RMañj, 1, 37.2 | 
	| dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // | Kontext | 
	| RMañj, 6, 26.2 | 
	| jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // | Kontext | 
	| RMañj, 6, 81.2 | 
	| kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // | Kontext | 
	| RPSudh, 1, 1.2 | 
	| jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham // | Kontext | 
	| RPSudh, 1, 4.1 | 
	| giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / | Kontext | 
	| RPSudh, 1, 44.2 | 
	| svarūpasya vināśena mūrcchanaṃ tadihocyate / | Kontext | 
	| RPSudh, 4, 101.1 | 
	| jāyate sarvakāryeṣu rogocchedakaraṃ sadā / | Kontext | 
	| RRÅ, R.kh., 1, 23.2 | 
	| anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Kontext | 
	| RRÅ, R.kh., 1, 28.2 | 
	| vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // | Kontext | 
	| RRÅ, R.kh., 4, 48.2 | 
	| valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // | Kontext | 
	| RRÅ, R.kh., 9, 53.4 | 
	| kurvanti ruṅmṛtyujarāvināśam // | Kontext | 
	| RRÅ, V.kh., 1, 73.2 | 
	| sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam // | Kontext | 
	| RRÅ, V.kh., 14, 106.2 | 
	| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Kontext | 
	| RRS, 4, 56.1 | 
	| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Kontext | 
	| RRS, 5, 140.2 | 
	| abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // | Kontext | 
	| RRS, 8, 80.0 | 
	| rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // | Kontext |