| ÅK, 1, 25, 84.2 |
| svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // | Context |
| BhPr, 1, 8, 14.1 |
| tripurasya vadhārthāya nirnimeṣair vilocanaiḥ / | Context |
| BhPr, 1, 8, 21.1 |
| tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam / | Context |
| BhPr, 1, 8, 100.2 |
| dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām // | Context |
| RAdhy, 1, 22.1 |
| sattvaghātaṃ karotyagnirviṣaṃ karoti ca / | Context |
| RAdhy, 1, 38.2 |
| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Context |
| RArṇ, 10, 48.2 |
| nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // | Context |
| RArṇ, 11, 2.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Context |
| RArṇ, 11, 73.2 |
| jīrṇena nāśamāyānti nātra kāryā vicāraṇā // | Context |
| RArṇ, 12, 201.1 |
| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / | Context |
| RCint, 3, 42.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Context |
| RCint, 3, 49.1 |
| gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / | Context |
| RCint, 3, 97.2 |
| yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // | Context |
| RCint, 8, 238.2 |
| vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Context |
| RCūM, 12, 50.1 |
| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Context |
| RHT, 4, 25.2 |
| yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute // | Context |
| RMañj, 1, 37.2 |
| dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // | Context |
| RMañj, 6, 26.2 |
| jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // | Context |
| RMañj, 6, 81.2 |
| kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // | Context |
| RPSudh, 1, 1.2 |
| jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham // | Context |
| RPSudh, 1, 4.1 |
| giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / | Context |
| RPSudh, 1, 44.2 |
| svarūpasya vināśena mūrcchanaṃ tadihocyate / | Context |
| RPSudh, 4, 101.1 |
| jāyate sarvakāryeṣu rogocchedakaraṃ sadā / | Context |
| RRÅ, R.kh., 1, 23.2 |
| anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Context |
| RRÅ, R.kh., 1, 28.2 |
| vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // | Context |
| RRÅ, R.kh., 4, 48.2 |
| valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // | Context |
| RRÅ, R.kh., 9, 53.4 |
| kurvanti ruṅmṛtyujarāvināśam // | Context |
| RRÅ, V.kh., 1, 73.2 |
| sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam // | Context |
| RRÅ, V.kh., 14, 106.2 |
| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Context |
| RRS, 4, 56.1 |
| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Context |
| RRS, 5, 140.2 |
| abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // | Context |
| RRS, 8, 80.0 |
| rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // | Context |