| BhPr, 2, 3, 98.2 |
| yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ // | Kontext |
| RArṇ, 12, 17.2 |
| dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // | Kontext |
| RArṇ, 12, 68.3 |
| dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // | Kontext |
| RArṇ, 12, 221.1 |
| sthāpayeddhānyarāśau tu divasānekaviṃśatim / | Kontext |
| RArṇ, 6, 122.2 |
| jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet / | Kontext |
| RCint, 4, 41.2 |
| jambīrodaramadhye tu dhānyarāśau nidhāpayet // | Kontext |
| RCint, 6, 61.1 |
| yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ / | Kontext |
| RCint, 8, 150.2 |
| mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // | Kontext |
| RCint, 8, 253.1 |
| ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet / | Kontext |
| RCint, 8, 265.1 |
| liptvā tadāśu dhānye ca palalaughe nidhāpayet / | Kontext |
| RCint, 8, 270.2 |
| eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // | Kontext |
| RHT, 10, 5.2 |
| muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // | Kontext |
| RMañj, 1, 6.1 |
| śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ / | Kontext |
| RMañj, 5, 54.1 |
| tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / | Kontext |
| RMañj, 6, 121.2 |
| yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ // | Kontext |
| RPSudh, 2, 10.2 |
| pācito'sau mahātaile dhūrtataile 'nnarāśike // | Kontext |
| RRÅ, R.kh., 9, 49.1 |
| dhānyarāśau nyaset paścāt tridinānte samuddharet / | Kontext |
| RRÅ, V.kh., 10, 76.2 |
| saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / | Kontext |
| RRÅ, V.kh., 19, 61.3 |
| pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ // | Kontext |
| RRÅ, V.kh., 19, 133.2 |
| dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // | Kontext |
| RRÅ, V.kh., 19, 134.2 |
| dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // | Kontext |
| RRÅ, V.kh., 19, 138.2 |
| tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // | Kontext |
| RRÅ, V.kh., 3, 55.1 |
| nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / | Kontext |
| RRÅ, V.kh., 9, 14.1 |
| bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / | Kontext |
| RRÅ, V.kh., 9, 131.1 |
| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Kontext |
| RRS, 4, 69.2 |
| jambīrodaramadhye tu dhānyarāśau vinikṣipet / | Kontext |
| RRS, 5, 135.1 |
| dhānyarāśau nyasetpaścāttridinānte samuddharet / | Kontext |
| RRS, 5, 243.3 |
| dhānyarāśigataṃ paścāduddhṛtya tailamāharet // | Kontext |
| ŚdhSaṃh, 2, 11, 50.2 |
| yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 155.2 |
| dhānyarāśau nyasetpaścādahorātrātsamuddharet // | Kontext |