| RAdhy, 1, 85.2 | 
	| dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam // | Kontext | 
	| RCint, 5, 1.2 | 
	| dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate // | Kontext | 
	| RCūM, 14, 188.2 | 
	| ravakān rājikātulyān reṇūnapi bharānvitān // | Kontext | 
	| RMañj, 2, 42.2 | 
	| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Kontext | 
	| RRÅ, V.kh., 4, 60.2 | 
	| yathā na patate tasmiñjalaṃ dhūlistu rakṣayet / | Kontext | 
	| RRÅ, V.kh., 8, 23.2 | 
	| bālā nāma samākhyātā kaṭyā dhūlīsamā tathā // | Kontext | 
	| RRS, 4, 77.1 | 
	| duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / | Kontext | 
	| RRS, 8, 49.1 | 
	| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Kontext |