| ÅK, 1, 25, 86.3 |
| niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Kontext |
| BhPr, 2, 3, 114.2 |
| dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Kontext |
| BhPr, 2, 3, 129.2 |
| tacchodhanamṛte vyarthamanekamalamelanāt // | Kontext |
| RArṇ, 1, 37.1 |
| darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi / | Kontext |
| RArṇ, 1, 52.1 |
| ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ / | Kontext |
| RArṇ, 10, 7.3 |
| yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati / | Kontext |
| RArṇ, 11, 16.1 |
| vaikrāntavajrasaṃsparśād divyauṣadhibalena vā / | Kontext |
| RArṇ, 12, 90.0 |
| gajārisparśanāddevi kṣmāpālena ca badhyate // | Kontext |
| RArṇ, 15, 16.1 |
| sparśanāt sarvalohāni rajataṃ ca kariṣyati / | Kontext |
| RArṇ, 5, 29.3 |
| dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // | Kontext |
| RArṇ, 5, 44.1 |
| ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame / | Kontext |
| RArṇ, 6, 2.4 |
| pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // | Kontext |
| RājNigh, 13, 211.2 |
| yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // | Kontext |
| RCūM, 4, 87.2 |
| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext |
| RPSudh, 1, 149.1 |
| baddhe rasavare sākṣātsparśanājjāyate ravaḥ / | Kontext |
| RPSudh, 4, 24.1 |
| tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / | Kontext |
| RRÅ, R.kh., 1, 14.1 |
| sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 1, 2.1 |
| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext |
| RRÅ, V.kh., 18, 132.1 |
| jāyante nātra saṃdehastatsvedasparśanādapi / | Kontext |
| RRS, 4, 77.1 |
| duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / | Kontext |
| RRS, 8, 67.2 |
| niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext |
| ŚdhSaṃh, 2, 12, 126.1 |
| raktabheṣajasaṃparkānmūrchito'pi hi jīvati / | Kontext |