| ÅK, 2, 1, 4.1 | 
	|   śrībhairavaḥ / | Context | 
	| MPālNigh, 4, 68.1 | 
	|   yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / | Context | 
	| RAdhy, 1, 8.1 | 
	|   rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / | Context | 
	| RAdhy, 1, 9.1 | 
	|   śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī / | Context | 
	| RAdhy, 1, 10.1 | 
	|   śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum / | Context | 
	| RAdhy, 1, 12.1 | 
	|   athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ / | Context | 
	| RAdhy, 1, 199.2 | 
	|   śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // | Context | 
	| RAdhy, 1, 459.1 | 
	|   śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā / | Context | 
	| RAdhy, 1, 464.1 | 
	|   vārttoktā guṭikāstena śrīkaṅkālayayoginā / | Context | 
	| RArṇ, 1, 7.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 1, 18.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 1, 33.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 10, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 11, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 12, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 12, 80.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 12, 229.1 | 
	|   oṃ śrīnīlakaṇṭhāya ṭha ṭhaḥ / | Context | 
	| RArṇ, 13, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 14, 1.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 15, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 16, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 17, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 4, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 5, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 6, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 7, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 8, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RArṇ, 9, 2.1 | 
	|   śrībhairava uvāca / | Context | 
	| RCint, 3, 4.1 | 
	|   sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam / | Context | 
	| RCint, 3, 49.3 | 
	|   avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam // | Context | 
	| RCint, 3, 150.2 | 
	|   badhyate rasamātaṅgo yuktyā śrīgurudattayā // | Context | 
	| RCint, 8, 240.1 | 
	|   abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / | Context | 
	| RCūM, 14, 29.1 | 
	|   śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / | Context | 
	| RCūM, 14, 75.1 | 
	|   etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Context | 
	| RCūM, 14, 114.2 | 
	|   hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context | 
	| RCūM, 14, 197.1 | 
	|   bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Context | 
	| RCūM, 15, 35.1 | 
	|   atha śrīnandinā proktaprakāreṇa viśodhanam / | Context | 
	| RCūM, 16, 60.2 | 
	|   ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ // | Context | 
	| RCūM, 4, 71.3 | 
	|   so'yaṃ śrīsomadevena kathito'tīva niścitam // | Context | 
	| RCūM, 5, 61.2 | 
	|   vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Context | 
	| RMañj, 1, 3.3 | 
	|   śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ / | Context | 
	| RMañj, 1, 3.3 | 
	|   śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ / | Context | 
	| RMañj, 6, 314.1 | 
	|   abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / | Context | 
	| RPSudh, 2, 108.1 | 
	|   caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni / | Context | 
	| RPSudh, 3, 65.1 | 
	|   yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Context | 
	| RPSudh, 7, 31.2 | 
	|   śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // | Context | 
	| RRÅ, R.kh., 1, 24.3 | 
	|   so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // | Context | 
	| RRÅ, V.kh., 1, 76.2 | 
	|   mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Context | 
	| RRÅ, V.kh., 17, 73.1 | 
	|   ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Context | 
	| RRS, 11, 130.3 | 
	|   karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // | Context | 
	| RRS, 5, 24.1 | 
	|   śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam / | Context | 
	| RRS, 5, 66.2 | 
	|   gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Context | 
	| RRS, 5, 138.2 | 
	|   hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context | 
	| RRS, 5, 231.1 | 
	|   bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Context | 
	| RRS, 9, 63.2 | 
	|   vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Context |