| ÅK, 1, 26, 131.2 |
| dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam // | Kontext |
| BhPr, 2, 3, 41.2 |
| dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam // | Kontext |
| BhPr, 2, 3, 163.2 |
| yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati // | Kontext |
| RAdhy, 1, 156.3 |
| gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ // | Kontext |
| RAdhy, 1, 157.1 |
| jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare / | Kontext |
| RAdhy, 1, 163.1 |
| prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Kontext |
| RAdhy, 1, 340.1 |
| śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset / | Kontext |
| RArṇ, 14, 60.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 79.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 82.2 |
| mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 95.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 100.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 103.2 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt // | Kontext |
| RArṇ, 14, 116.1 |
| mārayedbhūdhare yantre puṭānāṃ saptakena tu / | Kontext |
| RArṇ, 14, 118.1 |
| viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / | Kontext |
| RArṇ, 14, 128.2 |
| mārayedbhūdhare yantre puṭānāṃ saptakena tu // | Kontext |
| RArṇ, 14, 135.1 |
| āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare / | Kontext |
| RArṇ, 15, 95.1 |
| puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ / | Kontext |
| RArṇ, 7, 75.3 |
| ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // | Kontext |
| RCint, 2, 9.0 |
| asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // | Kontext |
| RKDh, 1, 1, 43.2 |
| ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam // | Kontext |
| RKDh, 1, 1, 46.2 |
| etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // | Kontext |
| RKDh, 1, 2, 39.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext |
| RMañj, 2, 12.1 |
| ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān / | Kontext |
| RMañj, 6, 43.2 |
| ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // | Kontext |
| RMañj, 6, 172.2 |
| andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet // | Kontext |
| RMañj, 6, 334.1 |
| ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / | Kontext |
| RPSudh, 10, 6.1 |
| vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham / | Kontext |
| RRÅ, R.kh., 2, 28.2 |
| puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet // | Kontext |
| RRÅ, R.kh., 2, 37.2 |
| puṭayedbhūdhare yantre dinānte taṃ samuddharet // | Kontext |
| RRÅ, R.kh., 2, 42.2 |
| baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt // | Kontext |
| RRÅ, R.kh., 3, 28.1 |
| ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 4, 10.1 |
| yojayetsarvarogeṣu dhamedvā bhūdhare pacet / | Kontext |
| RRÅ, R.kh., 4, 21.2 |
| andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet // | Kontext |
| RRÅ, R.kh., 4, 30.1 |
| ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / | Kontext |
| RRÅ, R.kh., 4, 35.1 |
| pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet / | Kontext |
| RRÅ, R.kh., 4, 38.1 |
| puṭayedbhūdhare tāvadyāvajjīryati gandhakam / | Kontext |
| RRÅ, V.kh., 11, 17.2 |
| puṭaikena pacettaṃ tu bhūdhare vātha mardayet // | Kontext |
| RRÅ, V.kh., 13, 46.0 |
| chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet // | Kontext |
| RRÅ, V.kh., 4, 34.2 |
| puṭayedbhūdhare yantre karīṣāgnau dināvadhi // | Kontext |
| RRÅ, V.kh., 4, 36.2 |
| nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare // | Kontext |
| RRÅ, V.kh., 4, 39.2 |
| dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // | Kontext |
| RRÅ, V.kh., 6, 34.2 |
| bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // | Kontext |
| RRÅ, V.kh., 6, 40.2 |
| tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam // | Kontext |
| RRÅ, V.kh., 7, 47.1 |
| bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 9, 94.2 |
| ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // | Kontext |
| RRÅ, V.kh., 9, 95.2 |
| amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // | Kontext |
| RRÅ, V.kh., 9, 102.1 |
| vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 9, 103.1 |
| dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet / | Kontext |
| RRS, 11, 120.3 |
| puṭayedbhūdhare yantre dinānte sa mṛto bhavet // | Kontext |
| RRS, 9, 41.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext |
| RSK, 1, 15.2 |
| puṭed bhūdharayantre ca yāvajjīryati gandhakam // | Kontext |
| ŚdhSaṃh, 2, 12, 98.2 |
| pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 176.2 |
| mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // | Kontext |
| ŚdhSaṃh, 2, 12, 231.2 |
| vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet // | Kontext |