| RArṇ, 12, 68.2 |
| harīṃdarīrase nyasya gośṛṅge tu varānane / | Kontext |
| RArṇ, 16, 59.1 |
| raktataile niṣiktaṃ ca lohasaṃkrāntināśanam / | Kontext |
| RArṇ, 4, 10.2 |
| dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Kontext |
| RArṇ, 9, 15.2 |
| cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // | Kontext |
| ŚdhSaṃh, 2, 11, 2.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| ŚdhSaṃh, 2, 11, 4.1 |
| nāgavaṅgau prataptau ca gālitau tau niṣiñcayet / | Kontext |
| ŚdhSaṃh, 2, 11, 60.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |