| RAdhy, 1, 17.1 | 
	| maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / | Kontext | 
	| RAdhy, 1, 21.1 | 
	| jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam / | Kontext | 
	| RAdhy, 1, 37.2 | 
	| bīyājalena sampiṣṭāt kapālī nāgasambhavā // | Kontext | 
	| RAdhy, 1, 403.2 | 
	| palitaṃ mūlato yāti valināśo bhaved dhruvam // | Kontext | 
	| RAdhy, 1, 456.2 | 
	| palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca // | Kontext | 
	| RArṇ, 11, 2.3 | 
	| tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // | Kontext | 
	| RArṇ, 4, 16.1 | 
	| garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam / | Kontext | 
	| RArṇ, 8, 64.2 | 
	| evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham // | Kontext | 
	| RCint, 3, 204.2 | 
	| samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // | Kontext | 
	| RCint, 6, 71.4 | 
	| kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // | Kontext | 
	| RCint, 8, 176.2 | 
	| tatkṣaṇavināśahetūn maithunakopaśramān dūre // | Kontext | 
	| RCint, 8, 210.1 | 
	| ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam / | Kontext | 
	| RCint, 8, 268.2 | 
	| vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // | Kontext | 
	| RCūM, 5, 16.2 | 
	| etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam // | Kontext | 
	| RMañj, 3, 34.1 | 
	| āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / | Kontext | 
	| RMañj, 4, 34.2 | 
	| ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam // | Kontext | 
	| RPSudh, 1, 120.1 | 
	| athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam / | Kontext | 
	| RPSudh, 6, 69.3 | 
	| āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ // | Kontext | 
	| RPSudh, 7, 53.0 | 
	| ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // | Kontext | 
	| RRĂ…, V.kh., 4, 163.1 | 
	| tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / | Kontext | 
	| RRS, 11, 20.2 | 
	| rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // | Kontext | 
	| RRS, 11, 107.2 | 
	| liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Kontext |