| ÅK, 1, 25, 84.1 |
| tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam / | Context |
| BhPr, 1, 8, 40.2 |
| aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu // | Context |
| BhPr, 1, 8, 96.1 |
| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Context |
| BhPr, 1, 8, 97.2 |
| dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām / | Context |
| RAdhy, 1, 14.1 |
| mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ / | Context |
| RAdhy, 1, 19.1 |
| pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / | Context |
| RAdhy, 1, 34.2 |
| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Context |
| RArṇ, 10, 49.2 |
| pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // | Context |
| RArṇ, 4, 21.2 |
| sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // | Context |
| RArṇ, 7, 109.2 |
| eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // | Context |
| RArṇ, 8, 2.3 |
| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // | Context |
| RCint, 3, 11.2 |
| giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // | Context |
| RCint, 6, 15.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context |
| RCūM, 14, 97.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Context |
| RCūM, 15, 24.1 |
| bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / | Context |
| RCūM, 15, 44.2 |
| tribhirvāraistyajatyeva girijām ātmakañcukām // | Context |
| RCūM, 4, 84.2 |
| tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam // | Context |
| RMañj, 1, 17.1 |
| nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / | Context |
| RMañj, 1, 25.1 |
| kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ / | Context |
| RMañj, 5, 51.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context |
| RPSudh, 1, 28.1 |
| mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / | Context |
| RRÅ, R.kh., 1, 27.1 |
| nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / | Context |
| RRÅ, R.kh., 1, 29.1 |
| gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate / | Context |
| RRÅ, R.kh., 2, 7.1 |
| kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ / | Context |
| RRÅ, R.kh., 9, 7.2 |
| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Context |
| RRS, 11, 22.2 |
| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Context |
| RRS, 11, 25.1 |
| bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / | Context |
| RRS, 5, 103.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context |
| RRS, 5, 104.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Context |