| RAdhy, 1, 79.2 | 
	| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Kontext | 
	| RArṇ, 12, 191.3 | 
	| candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // | Kontext | 
	| RArṇ, 4, 25.1 | 
	| gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / | Kontext | 
	| RArṇ, 4, 25.1 | 
	| gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / | Kontext | 
	| RArṇ, 4, 25.2 | 
	| kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / | Kontext | 
	| RArṇ, 4, 26.1 | 
	| vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet / | Kontext | 
	| RArṇ, 4, 26.2 | 
	| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Kontext | 
	| RArṇ, 4, 26.2 | 
	| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Kontext | 
	| RArṇ, 8, 2.3 | 
	| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // | Kontext | 
	| RCint, 7, 32.1 | 
	| kramahānyā tathā deyaṃ dvitīye saptake viṣam / | Kontext | 
	| RCint, 7, 33.1 | 
	| vṛddhahānyā ca dātavyaṃ caturthe saptake tathā / | Kontext | 
	| RCint, 8, 214.2 | 
	| vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ // | Kontext | 
	| RCūM, 4, 55.2 | 
	| na tatpuṭasahasreṇa kṣayamāyāti sarvadā // | Kontext | 
	| RHT, 6, 19.2 | 
	| kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // | Kontext | 
	| RMañj, 4, 18.1 | 
	| kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam / | Kontext | 
	| RMañj, 4, 19.1 | 
	| vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā / | Kontext | 
	| RMañj, 6, 285.2 | 
	| madahāniṃ karotyeṣa pramadānāṃ suniścitam // | Kontext | 
	| RRĂ…, R.kh., 3, 23.2 | 
	| tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam // | Kontext |